________________
जान्युआरी - २०१३
१४७
कामं सुकोमलवचःप्रचयामृतेन,
___पीतेन कर्णपुटकेन मुने! तवाऽद्य । जाड्यं जगत्रयजनस्य भवेद् विदूरे,
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥६०|| सूरे! यशो दशदिशाम्बुजलोचनानां,
__कण्ठस्य हारनिकरे महतीमतीव । अस्याऽग्रतः पुनरनेकमतिप्रतापो,
___ मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥६१।। श्रीमत्तपागणपते! विदुषां न केषां,
चेतस्सु चारिमसुखानि चिराय दत्ते । गोपीवरस्फुटरुचिः सहसेव विष्णुः,
पद्माकरेषु जलजानि विकाशभाञ्जि ॥६२।। लोकैः समानवपुरेष तपस्विनाथः,
स्पर्द्धाविधायिमरुतां धरणीधरेण ।। स्वीयं यशो धवलिताखिलभूमि चित्रं,
भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥६३॥ [भक्तामर स्तोत्रपादपूर्तिरूपश्लोकदशकम्]
॥ इति श्रीगुरुवर्णनम् ॥ किञ्च – प्रमाणमार्ग प्रति दत्तभावाः, प्रायेण धीमज्जनसज्जरागाः । परोपकाराय कृतप्रयासा-श्चिराय लक्ष्मीविजया बुधेन्द्राः ॥६४||
[उपजातिः] पाण्डित्यसौहित्यगृहं सदैव, सौजन्यपात्रं रविवर्धनाख्याः । वाचंयमानां निपुणा गणेषु, श्रीजित्पदोपासनसावधानाः ॥६५।। साधुनक्षत्रसन्दोह-श्वेतद्युतिसमप्रभाः । पण्डितेषु वराः श्रीमद्-यशोविजयसञ्जकाः ॥६६॥ [अनुष्टुप्] श्रीजित्सेवाधनग्रासा, धनादिविजया बुधाः । गणयोऽच्छगुणारामा-स्तत्त्वादिविजयास्ततः ॥६७|| श्रीमन्तो हेमविजया, जयादिविजया पुनः । यश्च श्रीजित्पदोपासी, नतश्चाऽनुनतोऽपि तम् ।।६८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org