SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १४७ कामं सुकोमलवचःप्रचयामृतेन, ___पीतेन कर्णपुटकेन मुने! तवाऽद्य । जाड्यं जगत्रयजनस्य भवेद् विदूरे, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥६०|| सूरे! यशो दशदिशाम्बुजलोचनानां, __कण्ठस्य हारनिकरे महतीमतीव । अस्याऽग्रतः पुनरनेकमतिप्रतापो, ___ मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥६१।। श्रीमत्तपागणपते! विदुषां न केषां, चेतस्सु चारिमसुखानि चिराय दत्ते । गोपीवरस्फुटरुचिः सहसेव विष्णुः, पद्माकरेषु जलजानि विकाशभाञ्जि ॥६२।। लोकैः समानवपुरेष तपस्विनाथः, स्पर्द्धाविधायिमरुतां धरणीधरेण ।। स्वीयं यशो धवलिताखिलभूमि चित्रं, भूत्याऽऽश्रितं य इह नाऽऽत्मसमं करोति ॥६३॥ [भक्तामर स्तोत्रपादपूर्तिरूपश्लोकदशकम्] ॥ इति श्रीगुरुवर्णनम् ॥ किञ्च – प्रमाणमार्ग प्रति दत्तभावाः, प्रायेण धीमज्जनसज्जरागाः । परोपकाराय कृतप्रयासा-श्चिराय लक्ष्मीविजया बुधेन्द्राः ॥६४|| [उपजातिः] पाण्डित्यसौहित्यगृहं सदैव, सौजन्यपात्रं रविवर्धनाख्याः । वाचंयमानां निपुणा गणेषु, श्रीजित्पदोपासनसावधानाः ॥६५।। साधुनक्षत्रसन्दोह-श्वेतद्युतिसमप्रभाः । पण्डितेषु वराः श्रीमद्-यशोविजयसञ्जकाः ॥६६॥ [अनुष्टुप्] श्रीजित्सेवाधनग्रासा, धनादिविजया बुधाः । गणयोऽच्छगुणारामा-स्तत्त्वादिविजयास्ततः ॥६७|| श्रीमन्तो हेमविजया, जयादिविजया पुनः । यश्च श्रीजित्पदोपासी, नतश्चाऽनुनतोऽपि तम् ।।६८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy