Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 170
________________ १५० अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ यथाकृत्यमिह प्रातः, पठन पाठनं परम् । व्याख्यानकरणाद्यं च, धर्मकृत्यं प्रवर्तते ॥११॥ श्रीमत्पूज्यपदाम्भोज-प्रसादाद्भुतवैभवात्। निर्विघ्नं जायते धर्म-कृत्यं सर्वार्थसिद्धिदम् ॥१२॥ अपरं अखिललोकचमत्कृतिकारिणी, मुनिपतेर्भवतापनिवारिणी । अवितथा वितथा नु भवेन्नहि, गुरुमुखप्रभवाऽपि सरस्वती ॥१३॥ [द्रुतवि०] अघटमानमिदं घटतां जनः, सुरगुरोरपि मौर्ण्यकृतप्लवम् । अपि भजेदहिरप्युपशान्ततां, विघटते वचनं सुगुरोर्नहि ॥१४॥ अभिभवं सहते सुरवारणः, समदगोघटितं विधिवाहितः । नरमते गुरुवाक्सितपत्रिणी, वितथशुक्लसरोवरसङ्कटे ॥१५॥ शरणतामुपयान्तिं सुरा अपि, प्रथितपुण्यरुचः प्रतिपत्तये । जिनमतानुगता दनुजन्मनां, विफलतामुपयान्ति वचांसि नो ॥१६॥ अभिभवं सहते यदि कहिचित्, मृगपतिर्मंगवर्गविनिर्मितम् । तदपि नो गुरुराजवचः क्षयं, क्षितितले प्रतिपन्नवि[धि]व्रजेत् ।।१७।। निविशते यदि मेरुधराधरः, क्षितितलं क्षितिमेति यदाऽर्णवः । गुरुवचस्तु तथापि न हीयते, मनसि मे प्रतिभाप्रभवः प्रभो ॥१८॥ सवितरि प्रथमानमहोदयं, कृतवति स्फुटता तमसः क्वचित् । न लभते चलतां वचनं गुरो-रिति मतिर्मनसि स्फुरति प्रभो! ॥१९॥ यदि कदाचिदुदेति दिवाकरो, वरुणदिक्पतिपावितदिक्पथे । न चलते वचनं सुगुरोरपि, निजमुखेन भवेत् प्रणितं स्वयम् ॥२०॥ तैस्तातपादैः प्रथितप्रसादै-ममाऽवधार्या प्रणतिस्त्रिवेलम् । ज्ञाप्या च तत्रत्यमुनीश्वराणां, यथावबोधं नतिरल्पका च ।।२१।। तथाहि वाचकश्रेणीशार्दूल-विनीतविजयाभिधाः । पण्डिताखण्डलश्रीम-दमराद्विजयाग्रिमाः ॥२२॥ रमणीयगुणागाराः, श्रीरामविजया बुधाः । अपरे रामविजयाः, चातुर्यरसपेशलाः ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244