________________
१५०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
यथाकृत्यमिह प्रातः, पठन पाठनं परम् । व्याख्यानकरणाद्यं च, धर्मकृत्यं प्रवर्तते ॥११॥ श्रीमत्पूज्यपदाम्भोज-प्रसादाद्भुतवैभवात्।
निर्विघ्नं जायते धर्म-कृत्यं सर्वार्थसिद्धिदम् ॥१२॥ अपरं
अखिललोकचमत्कृतिकारिणी, मुनिपतेर्भवतापनिवारिणी । अवितथा वितथा नु भवेन्नहि, गुरुमुखप्रभवाऽपि सरस्वती ॥१३॥
[द्रुतवि०] अघटमानमिदं घटतां जनः, सुरगुरोरपि मौर्ण्यकृतप्लवम् । अपि भजेदहिरप्युपशान्ततां, विघटते वचनं सुगुरोर्नहि ॥१४॥ अभिभवं सहते सुरवारणः, समदगोघटितं विधिवाहितः । नरमते गुरुवाक्सितपत्रिणी, वितथशुक्लसरोवरसङ्कटे ॥१५॥ शरणतामुपयान्तिं सुरा अपि, प्रथितपुण्यरुचः प्रतिपत्तये । जिनमतानुगता दनुजन्मनां, विफलतामुपयान्ति वचांसि नो ॥१६॥ अभिभवं सहते यदि कहिचित्, मृगपतिर्मंगवर्गविनिर्मितम् । तदपि नो गुरुराजवचः क्षयं, क्षितितले प्रतिपन्नवि[धि]व्रजेत् ।।१७।। निविशते यदि मेरुधराधरः, क्षितितलं क्षितिमेति यदाऽर्णवः । गुरुवचस्तु तथापि न हीयते, मनसि मे प्रतिभाप्रभवः प्रभो ॥१८॥ सवितरि प्रथमानमहोदयं, कृतवति स्फुटता तमसः क्वचित् । न लभते चलतां वचनं गुरो-रिति मतिर्मनसि स्फुरति प्रभो! ॥१९॥ यदि कदाचिदुदेति दिवाकरो, वरुणदिक्पतिपावितदिक्पथे । न चलते वचनं सुगुरोरपि, निजमुखेन भवेत् प्रणितं स्वयम् ॥२०॥ तैस्तातपादैः प्रथितप्रसादै-ममाऽवधार्या प्रणतिस्त्रिवेलम् ।
ज्ञाप्या च तत्रत्यमुनीश्वराणां, यथावबोधं नतिरल्पका च ।।२१।। तथाहि
वाचकश्रेणीशार्दूल-विनीतविजयाभिधाः । पण्डिताखण्डलश्रीम-दमराद्विजयाग्रिमाः ॥२२॥ रमणीयगुणागाराः, श्रीरामविजया बुधाः । अपरे रामविजयाः, चातुर्यरसपेशलाः ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org