Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
9
१
३
श्री सीधरः प्रतिष्टां कथं न लभते परीक्षकप्रवरः । श्री जिनपति प्रतिष्ठां विधापयामास विधिना यः ॥ ८ ॥ तत्तनय पासवीरो गुणगंभीरः परीक्षिकोटीरः । यत् कारित गृहचैत्यं कस्य न चित्तं चमत्कुरुते ॥ ९॥ नवनवदंतभ्रमरी गजाऽश्व नररथसुतोरणादियुतम् । संप्रत्यपि चैत्यमिदं नृणां प्रीणाति चित्तानि ॥ १० ॥ पूतलि नाम्नी तस्य च भार्या शुभकार्यकरणनिष्णाता । देव गुरु निबिड भक्तिव्यक्तिप्रतिवासितस्वांता ॥ ११॥ जिनशासन प्रभावक पितृपक्ष स्वसुर पक्ष संपूर्णा । शोभा सौभाग्यवती पतिव्रता पूतलि जयति ॥ १२ ॥ पुत्रास्तयोस्त्रयोमी रामा देवाख्य वर्धमानाख्याः । विश्वोपकारकरणप्रगुणाः सगुणा विराजन्ते ॥ १३ ॥ कीकी-मानी नाम्ना भार्या युगलं विभाति रामस्य । देवाकस्य रमाई हांसीरिह वर्धमानस्य ॥ १४ ॥ देवस्य वर्धमानस्य पुत्रौ जातौ क्रमादिमौ । पुण्यपालः सूरचंदो सूरचंद्रसमप्रभौ ॥ १५ ॥ ततश्च ॥ श्री सूरीश्वर सोमसुंदर गुरु प्रष्टाः प्रतिष्टास्पंद | तत्पट्टे मुनिसुंदराख्य गुरवः सौभाग्यभाग्यालयाः । श्रीमंतो जयचंद्रसूरि गुरवः प्रज्ञाप्रकर्षाद्भुताः । सूरींद्रा गुरु रत्नशेखर इतिख्यातावदातास्ततः ॥ १६ ॥ लक्ष्मीसागरगुरवस्तत्पट्टे सुमतिसाधुसूरिवराः । तत्पट्टे विजयंते संप्रति गुरुहेमविमलसूरीन्द्राः ॥ १७ ॥ तेषां च विजयराज्ये श्रीजिनमाणिक्यगुरुविनेयानां । श्रीगुरु अनंतहंसप्रवरगुरूणां सदुपदेशात् ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122