Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ 50 संक्लेशप्रधानत्वात् (अइदा०) । परम्परोपघातभावेन (असुहा०) । अनुकर्षकान् पातादिरक्षकान् (अंधो विय०) ॥ इतो-धर्ममित्रसेवनात् (न इओ०) ॥ . अदत्तायां तेषामाज्ञायां (आणाकंखी) ॥ दत्तायां (आणापडि०) ॥ प्रतिपन्नधर्मगुणानुकूलं (पडिवन्न०) । प्रवृत्तौ (बहुकिलेसं) ॥ अङ्गारकर्मादि (समारंभं) ॥ कस्याऽप्यसंप्रयोगे (न भावेज्ज दीणयं) ॥ अतत्त्वाध्यवसायम् (वितहा०) ॥ अनिबद्धं विकथादि ॥ दुर्ध्यानाचारादि चतुष्प्रकारमपि (अणत्थदंड) ॥ उक्तं च लौकिकेष्वपि - "पादमायान्निधिं कुर्यात् पादं वित्ताय वर्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥१॥" निर्द्धनानां वाऽयम् ।। अन्यैरप्युक्तम् - "आयादर्धं नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥२॥" अयं सा(स)धनानां वा व्ययविभागः ॥ भवस्थितिकथनशीलत्वेन (जहासत्ति) ॥ प्रतिफलनिरपेक्षतया (अणुकंपापरे) ॥ निर्ममो भावेन भवस्थित्यालोचनात् ।। (निम्ममे०)॥ एवं यस्मात् तत्पालनेऽपि धर्मो जीवोपकारात् (एवं खु०) । यतो(5)विशेषेण सर्वे जीवाः पृथक् पृथग् वर्तन्ते, ममत्वं तु बन्ध कारणम् ॥ गृहिसमुचितेषु स्मृतिसमन्वागत आभोगः स्यात् । तद् यथा-अमुगेत्यादि (अमुगे अहं०) ॥ अणुव्रतादिधर्मानुष्ठानविराधना (तव्विराहणा) ॥ विराधनारम्भः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122