Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 75
________________ 70 तथा मुक्ता-त्यक्ता ममता-ममत्वं येन स मुक्तममतः, तत्सं० ।। तथा[आ-] समन्तात् गमस्य-ज्ञानस्य दानं-उत्सर्गो विद्यते यस्य स आगमदानः, तत्सं० ।। तथा ता-लक्ष्मीः, तस्याः आलि: -रलयोरैक्यत्वात्-श्रेणिः विद्यते यस्य स तालिः, तत्सं० रलयोरैक्यत्वात् ।। तथा तमः हन्तीति तमोह: अर्थात् धर्मः, तत्र रता-आसक्ताः तेषां लोपोऽर्थात् कष्टं, स एव रोऽग्निः, तत्र सत्-शोभनं पयो-नीरं तमोहरतलोपरसत्पयाः, तत्सं० ॥ तथा जिर्जेता, तत्सं० ॥ एवंविध हे मातङ्गयक्ष! त्वं काममत्यर्थं सूरीशहीरविजयस्य श्रीहीरविजयसूरेः प्रसन्नो भव, इति क्रियाकारकसम्बन्धः ।। इति यक्षस्तुतिः ॥ ४ ॥ चतुर्थोऽर्थः ।। इति अवचूरिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122