Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ 48 ज्ञानादिरूपात् ॥ (सुद्धधम्माओ) ।। मिथ्यात्वमोहनीयादि ॥ (पावकम्म०)॥ भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः । तथाभव्यत्वमिति विशिष्टमेतत् । आदिशब्दात् काल-नियति-कर्मादिग्रहः ।। अनुभ(भा)वकारणानि ॥ (विवाग०) ॥ - एभिर्हि तथास्वाभाव्यात् साध्यव्याधिवत् तथाभव्यत्वं परिपच्यते ॥३॥ मोक्षार्थिना ॥ (होउकामेणं) ॥ तीव्ररो(रा)गाद्युत्पत्तौ ।। (संकिलेसे) ॥ दुःकृतगर्हामेवाह - सम्यग्दर्शनादिमार्गयुक्तेषु ॥ (मग्गट्ठिएसु) ॥९।। मार्गसाधनेषु पुस्तकादिषु । अमार्गसाधनेषु खड्गादिषु । अविधिपरिभोगादि । (वितह०) ॥ क्रियया (अणायरि०) | मनसा-पापानुबन्धितया विपाकेन ॥११॥ एवमेतदिति रोचितं श्रद्धया तथाविधकर्मक्षयोपशमजया ॥१३|| अत्र व्यतिकरे मिच्छामिदुक्कडं ति ३ वारं पाठः । अनन्तरोदिता (एसा) ॥ ग्रन्थिभेदवत्तदबन्धरूपः (अकरण०) ।। अर्हदादीनां अनुशास्ति उदितप्रपञ्चबीजभूताम् ॥१२॥ अर्हदादिषु सेवाह:-अर्हदादीनां सेवाज्ञाद्यर्हः स्याम् । एतेषां प्रतिपत्तियुक्तः स्याम् । निरतिचारपारगः स्यां एतदाज्ञायाः ।। धर्मकथादि (अणुट्ठाणं) ॥ अव्याबाधादिरूपम् (सिद्धभावं) ॥ सामान्येन कुशलव्यापारान् (मग्गसाहण०) । सूत्रानुसारेण (विहि०)॥ क्रियारूपेण (पडिवत्ति०) ॥ प्राय आचार्यादीनामप्येतद्वीतरागत्वमस्तीत्येवमभिधानम् ।। (वीतरागा०)॥ भूब्वास्मि ।। अभिज्ञः स्याम्-एतत्सामर्थ्येन । उचितप्रतिपत्त्या सर्वसत्त्वानां स्वहितम् । वारत्रयं पाठः ।। सूत्रपाठे फलमाह - एतत् सूत्रम् ॥ अर्थानुस्मरणद्वारेणाऽनुप्रेक्षमाण मा० (मानस्य) । सि० मन्दविपाकतया ॥ परि० पुद्गलापसारणेन ॥ खि० निर्मूलतया ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122