Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
40
अशुभकर्मानुबन्धाः ।। निरनुबन्धं चाशुभं यच्छेषं कर्म, मन्त्रसामर्थ्येन कटकबद्धविषमिव विपाकं प्रवाहं वाऽङ्गीकृत्य भग्नसामर्थ्यमल्पफलं च स्यात् ।। सुखापनेयं तथाऽबन्धकत्वेनाऽपुनर्भावं च स्यात् ।।
आसकलीक्रियन्ते-आक्षिप्यन्त इत्यार्थः । परिपोष्यन्ते भावोपचयेन । निर्माप्यन्ते-परिसमाप्ति नीयन्ते ॥
नियमेन फलदं, सुप्रयुक्त इव महागदः, अनुबन्धेन ॥ एतत् सूत्रम् ।।
शास्त्रपरिसमाप्तौ मङ्गलमाह - नतनतेभ्यो देव-ऋषिवन्दितेभ्यः । .. शेषनमस्कारार्हा आचार्यादयः ।।
वारत्रयं पाठः ॥ छ । १
एतेषां धर्मगुणानां स्वरूपं भावतस्तथाविधक्षयोपशमेन भावयेत् ॥ (भावेज्जा एएसिं सरूवं)॥
पीडादिनिवृत्त्या (परोवयारित्तं) । भङ्गे भगवदाज्ञाखण्डनतः (भंगदा०) । धर्मदूषकत्वेन (महामोह०) ॥११॥ भूयः ॥ शास्त्रोक्तविधिना (उचिय०) ॥ क्रियाविशेषणं (अच्चंत०) । प्रतिपद्यते धर्मगुणान्, तद्यथा-स्थूलेत्यादि ।
सदाज्ञाग्राहक: स्यात् (सयाऽऽणा०) । आज्ञागम उच्यते, तदध्ययनश्रवणाभ्यां ग्राहकः॥
अनुप्रेक्षाद्वारेण (आणाभावगे०)। परतन्त्रः (परतंते०) ॥
स्थूलप्राणातिपातविरत्यादीन् (गुणे) । सदैवाऽविरतत्वादीन् (अगुणे०)। उदग्रसहकारित्वमधर्ममित्राणामगुणान् प्रति । तत्पापानुमत्यादिना (गरहियत्तं)।। अशुभयोगपरम्परां चाऽकुशलानुबन्धात् अधर्ममित्राणां च ॥
अबोधिफलात् (एत्तो०)॥ हिताहितदर्शनाभावेन (अंधत्त०) ।। जनकमनिष्टापातानाम् (जणग०) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122