Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
41
यस्मिन्नुत्तमजातीनां द्विजातिवणिजामपि । निका(रा ?)सक्ताः स्त्रियस्तत्र प्राकृतस्त्रीकथा वृथा ॥३४॥ यस्मिन् वणिजविश्वस्ता हस्तेकृत्य वणिग्जनाः । आनयन्ति तथाप्येते ज्ञातिसम्बन्धवृत्तयः ॥३५।। वणिजा यत्र भुञ्जन्ति द्रव्यलिङ्गिसुखासिकाम् । कुप्रवृत्तिरियं तेति वक्ति कोऽपि नरः परम् ॥३६|| यस्मिन्नेते च मातङ्गा इति व्यक्तिर्न लभ्यते । यतस्तत्स्पर्शसञ्जाता-नैवास्ति वचनीयता ॥३७॥ गोस्तनीपूगपुन्नाग-नागरङ्गाप्रियङ्गवः । प्रियालसालहन्ताल-तमालनवमालिकाः ॥३८|| जम्बू हीबेर जम्बीर-निम्ब शिम्बाकदम्बकम् । नागवल्ली सल्लकी च मल्लिका गिरिमल्लिका ॥३९॥ कदलीफल्गुबकुल नालिकेरी हलिप्रियाः । चम्पकाशोकवासन्ती मालती चूत केतकाः ॥४०॥ इत्यादितरवो यत्र नावतेरुः क्षिताविति । मन्ये मान्या वयं नास्मिन् यस्माल्लोका न भोगिनः ॥४१॥
"चतुर्भिः कलापकम्"। . यदन्वये निषादेन तिलकं तन्यते यदि । तदैव मेदिनीनाथ-स्थापना नान्यथा परम् ॥४२॥ स यत्र गोत्रासुत्रामा यामनामा निशाम्यते । कुत्सिताचार हल्लार देशोऽयं पश्चिमादिशि ॥४३॥
“युग्मं कुलकम्" । अपरेषु पुरेष्वेत-नवीननगरं पुरम् । तत्र किञ्चिदिवाभासी-दंधमध्ये यथैकदृग् ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122