Book Title: Anusandhan 1998 00 SrNo 11
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
38
सकल प्रामाणिक ग्रामणी चूडामणि पण्डित श्री...॥ नमस्कृत्य सरस्वत्याश्चरणं शरणं धियाम् । प्रवृत्तिः श्रूयतां तावत् कौतुकाय विनिर्मिता ॥१॥ अनेकदेशा अस्माभि श्चक्षुषोर्गोचरीकृताः । स कोप्यालोकितो नैव याति यस्योपमानताम् ॥२॥ यत्र च क्षत्रियाः शस्त्रे कुन्तनिस्त्रिंशनामनी । वहन्ति हन्त जल्पन्त-श्चित्तोन्नत्यावहं वचः ॥३॥ हस्ताधिकं च प्रपदा-न्मार्जयन्तमिवाऽवनिम् । आरक्तं धातुरागेण वराशि पर्यधुर्जनाः ॥४॥ स्नेहालापरसेनापि संसिक्ताः सिकता इव । यत्र च स्नेहरहिता जनताः सन्ति सर्वदा ॥५॥ शालिन शालिनी यत्र गोधूमो धूमसन्निभः । मुद्गाश्च मुद्गरप्राया स्तुवरी न वरीयसी ॥६॥ चपलाश्च पलायन्ते नूनं निःस्नेहभोजनात् । युगन्धरी तु यत्राभू-दबलात्वेन निश्चला ॥७॥ युगन्धरी धान्यधुरा-धौरेयत्वं च बिभ्रती ।। यत्र वर्यान्यधान्येषु मान्या धनवतामपि ॥८॥ दृष्ट्वा किमुज्झितं लोकै-विवेकसहजं निजं ।। यस्मादसूयया दान-मतिर्देशान्तरं गता ॥९॥ सहस्रवेधिदुर्गन्ध-मलिनाम्बरधारिणाम् ।। विवर्णानां कृतघ्नानां व्यभिचारविचारिणाम् ॥१०॥ क्षिप्तस्थूलोपलप्रायं विकत्थनविसंस्थुलम् । वाक्यं व्याहरतां शश्वत् कदन्नाभ्यवहारिणाम् ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122