Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९८
सूत्रकृताङ्ग सूत्रम् २/१/-/६३८
चतुरः पुरुषान्पश्यति, यत्रच व्यवस्थितानिति, किम्भूतान् ? -त्यक्ततीरान्अप्राप्तद्वरपुण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान्, दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षु एव' मिति वक्ष्यमाणनीत्या वदेत्।
तद्यथा-अहो इति खेदे णमिति वाक्यालङ्कारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवंज्ञातवन्तोयथावयंपद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत्पौण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि त्वहमस्मिभिर्रूक्षोयावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेपस्यामिउत्खनिष्यामि-समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'नाभिक्रामेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति-तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात् ।।
तद्यथा-ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारेहे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति।
तदेवंदृष्टान्तंप्रदर्श्यदार्शन्तिकंदयितुकामः श्रीमन्ममहावीरवर्धमानस्वामी स्वशिष्यानाह
मू. (६३९) किट्टिए नाए समणाउसो!, अढे पुण से जाणतव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किट्टिए नाएसमणाउसो!, अट्ठ पुण से न जाणाणो समणाउसोत्ति।
समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउं सनिमित्त भुजो भुजो उवदंसेमि से बेमि।
वृ. 'कीर्तिते' कथिते प्रतिपादितेमयाऽस्मिन् ‘ज्ञाते' उदाहरणे हे श्रमणाआयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः , एतदुक्तं भवति-नास्योदाहरणस्य परमार्थं यूयं जानीथ, एक्मुक्ते भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तप्रद्वैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं-वक्ष्यमाणं वदेयुः ।
तद्यथा 'कीर्तितं' प्रतिपादितं ज्ञातम् उदाहरणं भगवता, अर्थपुनरस्यन सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तानिर्ग्रन्थादीनेवं वदेत्-“हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभावयामि' आविर्भावयामिप्रकटार्थंकरोमि, तथ 'कीर्तयामि' पर्यायकथनद्वारेणेतितथा 'प्रवेदयामि' प्रकर्षण हेतुदृष्टान्तश्चित्तसंत-वावारोपयामि, अथवैकार्थिकानि चैतानि।
___कथंप्रतिपादयामीतिदर्शयति-सहार्थेन-दार्शन्तिकार्थेन वर्ततइतिसार्थपुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा तेपुरुषाअप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिकाअपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थं भूयो भूयोऽपरैरपरैर्हेतुष्टान्तरूपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि श्रृणुत यूयमिति ।
तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथास्वं दार्शन्तिकं दर्शयितुमाह
मू. (६४०) लोयं च खलु मए अप्पाहटु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहटु समणाउसो! से उदए बुइए, कामभोगे य खलु मए अप्पाहटु समणाउसो ! से सेए
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484