Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, अध्ययनं - २,
३५७
खारवत्तियं करेह वज्झवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदड्डयंगं कागणिमंसरवावियंगंभत्तपाणनिरुद्वगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह ।
जावी य से अभितरिया परिसा भवइ, तंजहा- माया इ वा पिया इ वा भाया इ वा भगिनी इ' वा भज्जा इ वा पुत्ता इ वा धूता इ वा सुण्हा इ वा, तेसिंपि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निवत्तेइ, सीओदगवियडंसि उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिट्टंति परितप्पंति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवहबंधणपरिकिलेसाओ अपडिविरया भवंति ।
एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाईं चउपंचमाइं छद्दसमाइं वा अप्पतरो वा श्रुजतरो वा कालं भुंजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाइं संचिणित्ता बहूई पावाई कम्माई उस्सन्नाइं संभारकडेण कम्मणा से जहानामए अयगोले इ वा सेलगोले इवा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवमेव तहप्पगारे पुरिसजाते वज्रबहुले धूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले नियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किच्चा धरणितलमिइवइत्ता अहे नरगतलपइट्टाणे भवइ ।
वृ. अथापरोऽन्यः प्रथमस्य स्थानस्याधर्मपाक्षिकस्य 'विभङ्गो' विभागः स्वरूपं व्याख्यायते'इह खलु' इत्यादि, सुगमं यावन्मनुष्या एवंस्वभावा भवन्तीति । एते च प्रायोगृहस्था एव भवन्तीत्याह‘महेच्छा’इत्यादि, महती-राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा- अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो वाहनोष्ट्रमण्डलिकागन्त्रीप्रवाहकृषिपण्डपोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः- धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः क्वचिदप्यनिवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा - अनुमोदनं येषां ते भवन्त्धर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य स्थाने लकारोऽत्र कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारी-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः - वर्तनं 'कल्पयन्तः ' कुर्वाणा 'विहरन्ती' ति कालमतिवाहयन्ति ।
पापानुष्ठानमेव लेशतो दर्शयितुमाह- 'हण छिन्द भिन्दे 'त्यादि स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं भिन्द्धिशूलादिना, विकर्तकाः प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारित्वात् तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गार्ध्यं तेन बहुलाः-तप्रचुरास्ते तथा, तत्रोर्ध्वं कुञ्चनं शूलाद्यारोपणार्थमुत्कुञ्चनं वञ्चनं प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया-वञ्चनबुद्धि प्रायो वणिजामिव निकृतिस्तु बकवृत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484