Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः -२, अध्ययनं-५,
४०३
सर्वकालं यावजीवंसाधुनाऽनाचारः, तांश्च 'अबहुश्रुतः' अगीतार्थोन सम्यग्जानातीत्यतस्तस्य विराधना भवेत्, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराघनान गीतार्थस्येत्यतः 'अत्र' सदाचारे तत्परिज्ञानेचयतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामीभवतिन चोन्मार्गदोषैयुज्यते एवमनाचारं वर्जयन्नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तप्रतिषेधार्थमाहनि. [१८४] एयरस उ पडिसेहो इहमज्झयणमि होति नायव्वो।
तो अनगारसुयंति य होई नामंतु एयस्स ॥ वृ. 'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गिगमनैकहेतोः 'प्रतिषेधो निराकरणं सदाचारप्रतिपत्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽगारकारणमिति, ततः केषांचिन्मतेनैतस्याध्ययनस्यानगारश्रुतमित्येतनामभवतीति।गतो नामनिष्पन्नोनिक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्-- मू. (७०५) आदाय बंभचेरंच, आसुपन्ने इमंबई।
अस्सिं धम्मे अनायारं, नायरेज कयाइवि ॥ वृ.अस्यचानन्तरपरम्परसूत्रैः सम्बन्धोवाच्यः, तत्रानन्तरसूत्रेणसहायम्-एकान्तपण्डितो भवति, कथम्?-'आदाय ब्रह्मचर्य' मिति, परम्परसूत्रसंबधस्त्वयं-'बुध्येत तथात्रोटयेबन्धनं' किं कृत्वेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रैः संबन्धो वाच्यः, अर्थस्त्वयम्-'आदाय' गृहीत्वा, किं तद् ?, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनंब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञःसदसद्विवेकज्ञः, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात्तामाह-'इमां समस्ताध्ययनेनाभिधीयमानां प्रत्यक्षासन्नभूतांवाचम्'इदं शाश्वतमेवे'त्यादिकां कदाचिदपि 'नाचरेत्' नाभिदध्यात्, तथाऽस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'नसमारेत्' नविदध्यादितिसम्बन्धः, यदिवाऽऽशुप्रज्ञःसर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगित्वात्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां' वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि नाचरेदितिश्लोकार्थः।
तत्रानाचारंनाचरेदित्युक्तम्, अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वालोकस्तत्वमिति, ज्ञानंतुमतिश्रुतावधिमनःपर्यायकेवलस्वरूपंपञ्चधा, चारित्रंसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपंपञ्चधैव मूलोत्तरगुणभेदतोवाऽनेकधेत्येवंव्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीद्दशं जगदितिकृत्वाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्व-रूपोदघट्टनपूर्वकमाहमू. (७०६) अनादीयं परिन्नाय, अनवदग्गेति वा गुणो।
सासयमसासए वा, इति दिहिनधारए॥ वृ. नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्यधर्माधर्मादिकस्यवाद्रव्यस्यादिःप्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्यतथा 'अनवदग्रम् अफर्यवसानंच परिज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484