Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६०
सूत्रकृताङ्ग सूत्रम् २/७/-1८०४ दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीन पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा 'प्रतीचीनं प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुख-दक्षिणस्यामेवमुदीच्या दिश्येतावन्मयाऽद्यपञ्चयोजनमानंतदधिकमूनतरंवा गन्तव्यमित्येवंभूतंस प्रतिदिनं प्रत्याख्यानं विधत्ते, तेनचगृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्योगृहीतपरिमाणात्परेणदण्डो निक्षिप्तःपरित्यक्तो भवति, ततश्चासौ श्रावकःसर्वप्राणभूतजीवसत्त्वेषु क्षेमंकरोऽहमस्मिइत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः-परित्यक्तो भवति।।
तेच त्रसाःप्राणाः स्वायुष्कंपरित्यज्यतत्रैवगृहीतपरिमाणदेशएवयोजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति-गृहीतपरिमाणदेशे वसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्चतेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापित्रसत्वसद्भावात्, शेषं सुगमं, यावत् ‘नो नेयाउए भवति' ॥
मू. (८०५) तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जाव थावरा पाणा जेहिं समणोवासगस्सअट्ठाएदंडे अनिक्खित्तेअणट्टाएदंडे निक्खित्तेतेसुपञ्चायंति, तेहिंसमणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए दंडे निक्खित्ते ते पाणावि वुचंति ते तसा ते चिरहिइया जाव अयंपि भेदे से 01
तत्य जे आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आउं विष्पजहंति विप्पजहित्ता तत्थ परेणं जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुंपञ्चायंति, तेहिंसमणोवासगस्स सुपञ्चक्खायं भवइ, तेपाणाविजावअयंपि भेदेसे०
तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अनट्ठाए निक्खित्तेतेतओआउं विप्पजहंतिविप्पजहित्तातत्यआरेणंचेवजेतसापाणाजेहिंसमणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायति तेसुसमणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०।
तत्यजेतेआरेणंजे थावरा पाणाजेहिं समणोवासगस्स अट्ठाए दंडे अनिखित्ते अणट्टाए निक्खित्ते, ते तओ आउं विप्पजहंति विप्पजहित्ता ते तत्था आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए निक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणट्ठाए ते पाणाविजाव अयंपि भेदे से णो०।
तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्ठाए निक्खित्तेतओआउं विप्पजहंति विप्पजहित्तातत्थ परेणंजे तसथावरापाणाजेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुंपञ्चायति तेहिं समणोवासगस्स सुपचक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से नो नेयाउए भवइ।
___ तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओआउंविप्पजहंति विप्पजहित्ता तत्थ आरेणंजे तसा पाणाजेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुपञ्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायंभवइ, ते पाणाविजाव अयंपि भेदे से नो नेयाउए भवइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484