Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६२
सूत्रकृताङ्ग सूत्रम् २/७/-1८०६ परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्य गमणाए।
भगवं च णं उदाहु आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अनुत्तरं जोगखेमपयं लंभिए समाणे सोवि तावतं आढाइ परिजाणेति वंदति नमंसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासति ।
तएणंसेउदएपेढालपुत्तेभगवंगोयमंएवं वयासी-एतेसिणंभंते! पदाणंपुचि अन्नाणयाए असवमयाए अबोहिए अनभिगमेणं अदिवाणं असुयाणं अमुयाणं अविनायाणं अव्वोगडाणं अनिगूढाणं अविच्छिन्नाणं अनिसिट्ठाणं अनिवूढाणं अनुवहारियाणं एयमटुंनो सद्दहियंनो पित्तयं नोरोइयं, एतेसिणंभंते! पदाणं एहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमटुं सदहामि पत्तियामि रोएमि एवमेव से जहेयं तुब्भे वदह ।
तएणंभगवं गोयमे उदयं पेढालपुत्तं एवं वयासी सद्दहाहि णं अजो! पत्तियाहि णं अञ्जो रोएहिं णं अज्जो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपजित्ताणं विहरित्तए।
तएणंसेभगवंगोयमे उदयंपेढालपुत्तंगहायजेणेवसमणेभगवंमहावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदित्ता नमंसित्ता एवं वयासीइच्छामिणंभंते! तुब्भंअंतिएचाउज्जामाओधम्माओपंचमहव्वइयं सपडिक्कमणंधमंउवसंपजित्ता णं विहरित्तए।
तएणंसमणेभगवंमहावीरे उदयं एवं वयासी-अहसुहं देवाणुप्पिया! मापडिबंधं करेहि, तएणंसेउदएपेढालुपुत्ते समणस्सभगवओमहावीरस्सअंतिएचाउज्जामाओधम्माओपंचमहब्वइयं सपडिक्कमणं धम्म उवसंपजित्ताणं विहरइत्तिबेमि।
वृ. 'भगवं च णं उदाहुरित्यादि गौतमस्वाम्याह-आयुष्मन्नुदक ! यः खलु श्रमणं वायथोक्तकारिणंमाहनं वा-सद्ब्रह्मचर्योपेतं परिभाषते' निन्दतिमैत्री मन्यमानोऽपि, तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पणिडतंमन्यः परलोकस्य सुगतिलक्षणस्यतत्कारणस्यवा सत्संयमस्य पलिमन्थाय' तद्विलोडनाय तद्विघाताय तिष्ठति, यस्तु पुनमहासत्त्वो रत्नाकरवद्गम्भीरोन श्रमणादीन् परिभाषते तेषु च परमांमैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्युनगम्य तथा पापानां कर्मणाकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठते, अनेनचपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतोगौतमस्वामिना स्वौद्धत्यं परिहतं भवति, तदेवंयथावस्थितमर्थंगौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्री यदा भगवन्तं गौतममनाद्रियमाणो यस्याएव दिशःप्रादुर्भूतस्तामेव दिशंगमनाय संप्रघारितवान्
तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्वाम्याह, तद्यथा-आयुष्मन्नुदक ! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके समीपे एकमपियोगक्षेमायपद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम्?-आर्यम् आर्यानुष्ठानहेतुत्वादार्य, तथा धार्मिकंतथाशोभनवचनंसुवचनं सद्गतिहेतुत्वात् तदेवंभूतं पदं श्रुत्वा निशम्य-अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484