Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२४
सूत्रकृताङ्ग सूत्रम् २/६/-/७४० धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे?, यस्मादेवंतस्मात्पूर्वोत्तरव्याहतिः। तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह -
___ 'पूर्वं पूर्वस्मिन्काले यन्मौनव्रतिकत्वंयाचैकचर्यातच्छद्मस्थत्वादघातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं तवाग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासांचौच्चैर्गोत्रशुभायु मादीनां शुभप्रकृतीनामिति।यदिवा पूर्वं साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाइँदोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत प्लवत इति । मू. (७४१) समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा।
आइक्खमाणोवि सहस्समऽज्झे, एगंतयंसारयती तहच्चे। वृ. स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति?, भवतीत्याह-समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं षड्द्रव्यात्मकं मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-त्रसनामकर्मोदयाद्वीन्द्रियादयः, तथा तिष्ठन्तीतिस्थावराः-स्थावरनामकर्मोदयास्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो-द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्तिप्रवृत्तिर्यस्यासौ माहनोब्राह्मणो वा स एवंभूतो निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थाव-स्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तुमौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत्।
ननुचैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति-तथा प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरंतच्च प्राग्वद्यस्यसतथार्चः, तथाहि-असावशोकाद्यपातिहापितोऽपि नोत्सेकंच्चयाति, नापिशरीरंसंस्कारायत्तंविदघाति, सहि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम् -
“रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि? ।
अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि?॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् । मू. (७४२) धम्मं कहतस्स उ नत्थि दोसो, खंतस्स दंतस्स जितिंदियस्स।
भासाय दोसे य वियज्जगस्स, गुणेय भासाय निसेगवस्स ।। वृ.अपगतरागद्वेषस्यप्रभाषमाणस्यापि दोषाभावंदर्शयितुमाह-तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्मं कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः ।
किंभूतस्येत्याह-क्षान्तस्य शान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484