Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 458
________________ श्रुतस्कन्धः-२, अध्ययनं-७, ४५५ वएजा?, हंता वएज्जा। किंतेतहप्पगारा कप्पंति पव्वावित्तए?, हंता कप्पंति, किंतेतहप्पगारा कप्पंतिमुंडावित्तए हंता कप्पंति, किंतेतहप्पगारा कप्पंति सिक्खावित्तए?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवठ्ठावित्तए?, हंताकप्पंति, तेसिंचणंतहप्पगाराणं सव्वपाणेहिंजावसव्वसत्तेहिं दंडे निक्खित्ते हंता निक्खित्ते। सेणं एयारूवेणं विहारेणं विहरमाणा जाव वासाइंचउपंचमाइंछट्टद्दसमाइंवा अप्पयरो वाभुजयरोवादेसंदूइज्जेत्ता अगारंवएजा?,हंता वएज्जा, तस्सणं सव्वपाणेहिंजावसव्वसत्तेहिं दंडे निक्खित्ते?, नो इणढे समतु, सेजे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो णिक्खित्ते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहिं दंडे निक्खित्ते, से जे जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खित्ते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खत्ते भवइ, से एवमायाणह ? नियंठा!, सेएवमायाणियव्वं ।। भगवंचणं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो! नियंठा इह खलु परिव्वाइया वा परिव्वाइआओ वा अन्नयरेहितो तित्थाययणेहिंतो आगम्म धम्मंसवणवत्तियं उवसंकभेजा?, हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे ?, हंता आइक्खियव्वे, तं चेव उवठ्ठावित्तएजाव कप्पंति?,हंता कप्पंति, किंते तहप्पगारा कप्पंतिसंभुंजित्तए?, हंता कप्पंति, तेणं एयारवेणं विहारेणं विहरमाणातंचेवजाव अगारं वएजा?, हंता वएज्जा, तेणंतहप्पगारा कप्पंति संभुंजित्तए?, नो इणढे समढे, से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, सेजे से जीवे आरेणं कप्पंति संभुंजित्तए, सेजे से जीवेजे इयाणी नो कप्पंति संभंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणिं अस्समणे, अस्समणेणं सद्धिं नो कप्पंति समणाणं निग्गंथाणं संभुंजित्तए, से एवमायाणह ? नियंठा!, से एवमायाणियव्वं । वृ. णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाहस्वौद्धत्यपरिहरणार्थमपरानपि तत्स्थविरान् साक्षिणः कर्तुमिदमाह-निर्ग्रन्था युष्मत्स्थविराःखलु प्रष्टव्याः, तद्यथा-आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिमतमाहोस्विनेति, अवष्टम्मेन चेदमाह, युष्माकमप्येतदभिप्रेतंयदहं वच्मि, तद्यथा-शान्तिः-उपशमस्तप्रधानाएकेकेचनमनुष्या भवन्ति, ननारकतिर्यग्देवाः, किंतर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापिम्लेच्छाअनाराया वा,तेषांचार्यदेशोत्पन्नानामुपशमप्रधानानाम् एतद् उक्तपूर्वं भवति-अयं व्रतग्रहणविशेषोभवति, तद्यथा-य इमे मुम्डा भूत्वाऽगाराद्-गृहानिर्गत्यानगारतां प्रतपन्नाः-प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः-परित्यक्तो भवति, इदमुक्तंभवति। कश्चित्तथाविधोमनुष्यो यतीनुद्दिश्यव्रतंगृह्णाति, तद्यथा-नमयायावज्जीवंयतयोहन्तव्याः, तथायेचेमेऽगारं-गृहवासमावसन्ति तेषांदण्डोनिक्षिप्तइत्येवं केषांचिद्रूतग्रहणविशेषेव्यवस्थिते सति इदमपदिश्यते-तत्र केचन श्रमणाः प्रव्रजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेवकालविशेषदर्शयति-यावद्वर्षाणिचत्वारि पञ्चवाषऽदशवा, अस्यचोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह-अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दूइजित्त'त्ति विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं-गृहवासं वसेयुः-गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते? उतनेत्येवंपृष्टा निर्ग्रन्थाः प्रत्यूचुः-हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484