Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३६
सूत्रकृताङ्ग सूत्रम् २/६/-/७७७
यद्भक्तपानादिकं तत्परिवर्जयन्ति । मू. (७७८) भूयाभिसंकाए दुगुंछमाणा, सव्वेसि पाणाण निहाय दंडं।
तम्हा न भुंजंति तहप्पगारं, एसोऽनुधम्मो इह संजयाणं ॥ वृ. किञ्च-'भूतानां' जीवानां उपमईशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय' परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्म ‘इह' अस्मिन् प्रवचने 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽनुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति। मू. (७७९) निग्गंथधम्ममि इमं समाहिं, अस्सिं सुठिच्चा अनिहे चरेज्जा ।
बुद्धे मुनी सीलगुणोववेए, अच्चत्थतं पाउणती सिलोग। वृ. किंचान्यत्-'निग्गंधधम्म'मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्म स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवंभूते धर्मेव्यवस्थितः इमंपूर्वोक्तं समाधिमनुप्ताप्तःअस्मिंश्चाशुद्धाहारपरिहाररूपे समाधौ सुष्टु अतिशयेन स्थित्वा अनिहः अमायोऽथवानिहन्यत इति निहो न निहोऽनिहःपरीषहैरपीडितो यदिवा स्निहबंधने अस्निह इति स्नेहरूपबन्धनरहितःसंयमानुष्ठानंचरेत, तथा बद्धोऽवगततत्वो मुनि कालत्रयवेदीशीलेन क्रोधाद्युपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो युक्त इत्येवं गुणकलितोऽत्यर्थतां सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपां संतोषात्मिकां श्लाघां प्रशंसां लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम॥१॥ "राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो,
वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोतिनो वेदनाः ।
संसारान्तरवर्त्यपीहलभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराधायात्सुरेन्द्रार्चितः॥ (इत्यादि) तदेवमार्द्रककुमारंनिराकृतगोशालकाजीवकबौद्धमतमभिसमीक्ष्यसाम्प्रतंद्विजातयःप्रोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदबाह्यमेवातस्तदपिनाश्रयणाह भवद्विधानं, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणा च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मण सेवैव युक्तिमतीत्येवप्रतिपादनायाहमू. (७८०) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए माहणाणं ।
तु पुत्रखंधे सुमहऽजणित्ता, भवंति देवा इति वेयवाओ। वृ.तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाःशौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रद्वयं नित्यंये भोजयेयुः कामिकाहारेणते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति। मू. (७८१) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए कुलालयाणं ।
___से गच्छति लोलुवसंपगाढे, तिब्वाभितावी नरगाभिसेवी॥ वृ. अधुनाऽऽर्द्रककुमार एतद्दूषयितुमाह-'सिणायगाणं तु' इत्यादि, स्नातकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484