Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 447
________________ ४४४ सूत्रकृताङ्ग सूत्रम् २/७/-/७९२/ नि. [२०४] नि. [२०४] नालंदाए समिवे मनोरहे भासि इंदभूइणा उ । ___ अज्झयणं उदगस्स उ एयं नालंदइज्जंतु॥ वृ.साम्प्रतं प्रत्ययार्थं दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैव भाषितमिदमध्ययनं। नान्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयं । यथाचेदमध्ययनं नालन्दायांसंवृत्तं तथोत्तरत्र “पासावच्चिज्जे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं, सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं मू. (७९३) तेणं कालेणं तेणं समएणं रायगिहे नामं नरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्था, अनेगभवणसयसन्निविट्ठा जाव पडिरूवा। वृ.अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम्आदानवान्धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्रपूर्वोक्तेनाङ्गद्वयेन प्रायःसाधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसम्वन्धस्त्वयं-'बुध्येते'त्येतदादि सूत्रं, किंतत्र बुध्येत?, यदेतद्वक्ष्यतइति।सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्त विशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेवविशिनष्टि-प्रासादाः संजातायस्मिंस्तपादितमाभोगमद्वा, अतएवदर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं तथाऽप्रतिरूपमनन्यसशं, प्रतिरूपं वा-प्रतिबिम्ब वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ'त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिमर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्त। मू. (७९४) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्तेविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था॥ सेणं लेवे नामंगाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिछे लद्धढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अडिभिंजापेमाणुरागरत्ते। अयमाउसो ! निग्गथे पावयणे अयं अटे अयं परमट्टे सेसे अणटे, उस्सियफलिहे अप्पावयदुवारे वियत्तंतेउरप्पवेसे चाउद्दसट्टमुद्दिटुपुण्णमासिणीसुपडिपुत्रं पोसहंसम्मं अनुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहुहिं सीलव्वयगुणविरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं चणं विहरइ। वृ. तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः। तस्यांचलेपोनाम गृहपति'कुटुम्बिक आसीत्, स चाढ्यो दीप्तः-तेजस्वी 'वित्तः' सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484