Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 410
________________ श्रुतस्कन्धः-२, अध्ययनं-५, ४०७ -तथाऽन्यैरप्यभिहितम्॥१॥ उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति । यस्यामकार्यं कार्यं स्यात्कर्मकार्यं च वर्जयेद् ॥ इत्यादि मू. (७१३) एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहि दोहिं ठाणेहिं, अणनयारं तु जाणए। वृ.किमित्येवंस्याद्वादः प्रतिपाद्यत इत्याह-द्वाभ्यांस्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात्, तथाहि-क्षुप्रीडितो न सम्यगीर्यापथं शोधयेत् ततश्च व्रजन प्राण्युपमईमपि कुर्यात् मूर्छादिसद्भावतयाचदेहपातेसत्यवश्यंभावीत्रसादिव्याघातोऽकालमरणेचाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति,आगमश्च-“सव्वत्य संजमंसंजमाओअप्पाणमेवरक्खेज्जा" इत्यादिनाऽपितदुपभोगेकर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपिनिष्पाद्यमानेषडजीवनिकायवधस्तद्वधेचप्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यव-हरणं व्यवहारो न युज्यते, तथा ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् । पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाहमू. (७१४) जमिदं ओरालमाहारं, कम्मगंच तहेव य। सव्वत्थ वीरियं अस्थि, नत्थि सव्वत्थ वीरियं । मू. (७१५) एएहिं दोहिं ठाणेहिं, ववहारोन विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए। वृ. यदिवा योऽयमनन्तमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाह-'जमिद'मित्यादि, यदिदंसर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निवृत्तमौदारिकमेतदेवोरालं निस्सारत्वाद्एतच्चतिर्यङ्मनुष्याणांभवति, तथा चतुर्दशपूर्वविदा क्वचित्संशयादावाहियत् इत्याहारम्, एतदग्रहणाच्च वैक्रियोपादानमपि द्रष्टव्यं,तथा कर्मणा निर्वृत्तंकार्मणम्, एतत्सहचरितं तैजसमपिग्राह्यम्।औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धेः कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-'तदेवतद्' यदेवौदारिकंशरीरंतेएवतैजसकार्मणेशरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञांनो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवं शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञांनो निवेशयेत् । युक्तिश्चात्र-यद्येकान्तेनाभेदएव ततइदमौदारिकमुदारपुद्गलनिष्पन्नतथैत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्तंतैजसलब्धिनिमित्तंचेत्येवं भेदेनसंज्ञा निरुक्तं कार्यंचनस्यात्।अथात्यन्तिको भेद एव ततो घटवभिन्नयोर्देशकालयोरप्युपलब्धिःस्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिञ्च संज्ञाभेदाभेद इति स्थितं। तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थ वीरिय'मित्यादि, 'सर्वं सर्वत्र For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484