Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 423
________________ ४२० सूत्रकृताङ्ग सूत्रम् २/६/-७३८/नि. [१८८] वृ. 'काम'मित्येयतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं 'महाभागं' महानुभावमाम\षध्यादिऋद्धिसमन्वितत्वात्न केवलमिदंसर्वाण्यप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च-मेलापकाद्रव्यादिशान्नित्याएवेति।ननुचमतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाहनि. [१८९] तहविय कोई अत्यो उप्पन्ति तम्मितंम्मि समयम्मि । पुव्वमनिओ अनुमतो अहोइ इसिभासिएसुजहा। वृ. 'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रेचकुतश्चिदाकादेः सकाशादाविर्भावमास्कन्दितसतेन व्यपदिश्यते। तथापूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्चभवति, ऋषिभाषितेषूत्तराध्ययनादिषुयथेति।साम्प्रतं विशिष्टतरमध्ययनोत्थानमाहनि. [१९०] अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं । जह हस्थितावसाणं कहियं इणमो तहा वुच्छं। नि. [१९१] गामे वसंतपुरए सामइतो धरणिसहितो निक्खंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं॥ नि. [१९२] संवेगसमावन्नो माई भत्तं चइत्तु दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ। नि. [१९३] पीती य दोण्ह दूओ पुच्छणमभयस्स पठ्ठवे सोऽवि । तेणाविसम्मद्दिहित्ति होज पडिमा रहमि गया। नि. [१९४] द₹संबुद्धो रिक्खिओय आसाण वाहण पलातो। पव्वावंतो धरितो रजंन करेति को अन्नो॥ नि. [१९५] अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवन्न वसुहाराओरन्नो कहणं च देवीए॥ नि. [१९६] तं नेइ पिता तीसे पुच्छण कहणंच वरण दोवारे। जाणाहि पायबिंबं आगमणं कहण निग्गमणं॥ नि. [१९७] पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुन्ने य निग्गमणं । नि. [१९८] रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो॥ नि. [१९९] वादे पराइइत्ता सव्वेविय सरणमब्भुवगताते। अद्दगसहिया सव्वे जिनवीरसगासे निक्खंता ।। नि. [२००] न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं!। जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं॥ वृ.आर्याकेण समवसरणाभिखमुच्चलितेनगोशालकभिक्षोस्तथाब्रह्मवतिनांत्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥ साम्प्रतं सपूर्वभव www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484