SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२० सूत्रकृताङ्ग सूत्रम् २/६/-७३८/नि. [१८८] वृ. 'काम'मित्येयतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं 'महाभागं' महानुभावमाम\षध्यादिऋद्धिसमन्वितत्वात्न केवलमिदंसर्वाण्यप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च-मेलापकाद्रव्यादिशान्नित्याएवेति।ननुचमतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाहनि. [१८९] तहविय कोई अत्यो उप्पन्ति तम्मितंम्मि समयम्मि । पुव्वमनिओ अनुमतो अहोइ इसिभासिएसुजहा। वृ. 'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रेचकुतश्चिदाकादेः सकाशादाविर्भावमास्कन्दितसतेन व्यपदिश्यते। तथापूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्चभवति, ऋषिभाषितेषूत्तराध्ययनादिषुयथेति।साम्प्रतं विशिष्टतरमध्ययनोत्थानमाहनि. [१९०] अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं । जह हस्थितावसाणं कहियं इणमो तहा वुच्छं। नि. [१९१] गामे वसंतपुरए सामइतो धरणिसहितो निक्खंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं॥ नि. [१९२] संवेगसमावन्नो माई भत्तं चइत्तु दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ। नि. [१९३] पीती य दोण्ह दूओ पुच्छणमभयस्स पठ्ठवे सोऽवि । तेणाविसम्मद्दिहित्ति होज पडिमा रहमि गया। नि. [१९४] द₹संबुद्धो रिक्खिओय आसाण वाहण पलातो। पव्वावंतो धरितो रजंन करेति को अन्नो॥ नि. [१९५] अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवन्न वसुहाराओरन्नो कहणं च देवीए॥ नि. [१९६] तं नेइ पिता तीसे पुच्छण कहणंच वरण दोवारे। जाणाहि पायबिंबं आगमणं कहण निग्गमणं॥ नि. [१९७] पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुन्ने य निग्गमणं । नि. [१९८] रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो॥ नि. [१९९] वादे पराइइत्ता सव्वेविय सरणमब्भुवगताते। अद्दगसहिया सव्वे जिनवीरसगासे निक्खंता ।। नि. [२००] न दुक्करं वा नरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं!। जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं॥ वृ.आर्याकेण समवसरणाभिखमुच्चलितेनगोशालकभिक्षोस्तथाब्रह्मवतिनांत्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥ साम्प्रतं सपूर्वभव www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy