SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ६, प्रतिपाद्यत इति । निक्षेपस्त्रिधा - तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं निर्युक्तिकृदाहनि. [१८४ ] ४१९ नामंठवणा अद्दं दव्वद्दं चेव होइ भावद्दं । एवो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ वृ. नामस्थापनाद्रव्यभावभेदाञ्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनाहत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्त्र द्रव्यार्द्रद्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य 'मितिकृत्वा नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं । नि. [१८५ ] उदगद्दं सारद्दं छवियद्द वसद्द तहा सिलेसद्दं । एयं दव्वद्दं खलु भावेणं होइ रागद्दं ॥ वृ. यदुदकेन मृत्तिकादिकं द्रव्यमार्गीकृतं तदुदकार्द्रं, सारार्द्रं तु यब्दहिः शुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते यथा श्रीपर्णीसोवर्चलादिकं 'छविअद्दं' तुयत् स्निग्धत्वगद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसार्द्र, तथा श्लेषार्द्र वज्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकं यद्दव्यं तल्सिग्धाक रतया श्लेषार्द्रमित्याभिधीयते एतत्सर्वमप्युदकार्द्रादिकं द्रव्यार्द्रमेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः स्नेहोऽभिष्वङ्गस्तेर्नान्द्रं यज्जीवद्रव्यं तद्भावार्द्रमित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्यार्द्रं प्रतिपादयितुमाहएगभवियबद्धाउ य अभिमुहए य नामगोए य । एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ॥ नि. [१८६ ] वृ. एकेन भवेन यो जीवः स्वगदिरागत्यार्द्रककुमारत्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोः योऽनन्तरसमयमेवार्द्रकत्वेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्यार्द्रके द्रष्टव्या इति । नि. [१८७] अपुरे अद्दसुतो नामेणं अद्दसोत्ति अनगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइति ॥ वृ. साम्प्रतं भावार्द्रकमधिकृत्याह- आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्द्रो भवति, यद्यपि शङ्गबेरादीनामप्यार्द्रकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंत्वार्द्रककुमारानगारात्समुत्थिमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते । एतदेव नियुक्तिकृदाह - अस्याः समासेनायमर्थ आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुनोऽप्यार्द्रकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्यारर्द्रकाभिधाना एव भवन्तीतिकृत्वा स चानगारः संवृत्तः, तस्य च श्रीमन्महावीर वर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्व वादोऽभूत् तेन च ते एतदध्ययनार्थोपन्यासेन पराजिता अत इदमभिधीयते 'ततः तस्मादार्द्रकात्समुत्थितमिद-मध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थं तु स्वत एव निर्युक्तिकृदार्द्रकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह । कामं दुवालसंग जिनवयणं सासयं महाभागं । सव्वज्झयणाई तहा सव्वक्खरसन्निवाया य ॥ नि. [१८८ ] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy