________________
श्रुतस्कन्धः-२, अध्ययनं-६,
४२१
मार्द्रककथानकं गाथाभिरेव नियुक्तिकृदाह
“गामे इत्यादिगाथाष्टकं, आसांचा कथानकादवसेयः, तछेदं-मगधाजनपदेवसन्तपुरको ग्रामः, तत्रसामायिको नाम कुटुम्बी प्रतिवसति,सच संसारभयोद्विग्नो धर्मघोषाचार्यन्तिके धर्म श्रुत्वासपन्तीकःप्रव्रजितः, सचसदाचाररतः संविग्नैः साधुभिः सार्द्धविहरति, इतरापिसाध्वीभिसहेति।
___ कदाचिच्चासावेकस्मिन्नगरेभिक्षार्थमटन्तीं दृष्ट्वा तामसौतथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायोद्वितीयस्यसाधोर्निवेदितः, तेनापिचतत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धंत्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयोन पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्वन्धनमकारि, मृता चासौ अगादेवलोकं।
श्रुत्वा चैनं व्यतिकरमसौ परं संवेगुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तंप्रत्याख्याय दिवं गतः ।
ततोऽपिचप्रत्यागत्याद्रपुरेनगरेआर्द्रकसुतआर्द्रकाभिधानोजात,साऽपिचदेवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता। इतरोऽपिच परमरूपसंपन्नो यौवनस्थः संवृत्तः।
अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं परमप्राभृतोपेतं महत्तमंप्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महार्हाण्यत्युग्राणिप्राभृतानिमत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं माहितानिप्राभृतानि भवता तस्य समर्पणीयानीति भणित्वामहार्हाणि प्राभृतानि समर्यामिहितंवक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात्, गत्वाचराजद्वारपालनिवेदितोराजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिन । यथार्हप्रतिपत्या सन्मानितः।।
द्वितीये चाह्नयाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तप्रीत्युत्पादकानितत्संदिष्टवचनानि, अभयकुमारेणापिपारिणामिक्याबुद्धया परिणामितं-नूनमसौ भव्यः समासन्नमुक्तिगमनश्चतेन मया सार्द्धं प्रीतिमिच्छतीति तदिदमत्र प्राप्तकालं यदादितीर्थकर प्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इतिमत्यातथैव कृतं, महार्हाणिच प्रेषितानि प्राभृतानीति, उक्तश्चासौमहत्तमो यथा-माहितप्राभृतमेतदेकान्तेनिरुपणीयं, तेनापितथैव प्रतिपनं, गतश्चासावाईकपुरं, समर्पितं च प्राभृतं राज्ञः।
द्वितीये चाह्नयाककुमारस्येति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणं, चिन्तितं च तेन यथाममाभयकुमारेण महानुपकारोऽकारिसद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिस्मरणोऽचिन्तयत-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org