Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-२, अध्ययनं-६,
४२१
मार्द्रककथानकं गाथाभिरेव नियुक्तिकृदाह
“गामे इत्यादिगाथाष्टकं, आसांचा कथानकादवसेयः, तछेदं-मगधाजनपदेवसन्तपुरको ग्रामः, तत्रसामायिको नाम कुटुम्बी प्रतिवसति,सच संसारभयोद्विग्नो धर्मघोषाचार्यन्तिके धर्म श्रुत्वासपन्तीकःप्रव्रजितः, सचसदाचाररतः संविग्नैः साधुभिः सार्द्धविहरति, इतरापिसाध्वीभिसहेति।
___ कदाचिच्चासावेकस्मिन्नगरेभिक्षार्थमटन्तीं दृष्ट्वा तामसौतथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायोद्वितीयस्यसाधोर्निवेदितः, तेनापिचतत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धंत्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयोन पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्वन्धनमकारि, मृता चासौ अगादेवलोकं।
श्रुत्वा चैनं व्यतिकरमसौ परं संवेगुपगतश्चिन्तितं च तेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तंप्रत्याख्याय दिवं गतः ।
ततोऽपिचप्रत्यागत्याद्रपुरेनगरेआर्द्रकसुतआर्द्रकाभिधानोजात,साऽपिचदेवलोकाच्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता। इतरोऽपिच परमरूपसंपन्नो यौवनस्थः संवृत्तः।
अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं परमप्राभृतोपेतं महत्तमंप्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महार्हाण्यत्युग्राणिप्राभृतानिमत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं माहितानिप्राभृतानि भवता तस्य समर्पणीयानीति भणित्वामहार्हाणि प्राभृतानि समर्यामिहितंवक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात्, गत्वाचराजद्वारपालनिवेदितोराजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिन । यथार्हप्रतिपत्या सन्मानितः।।
द्वितीये चाह्नयाककुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तप्रीत्युत्पादकानितत्संदिष्टवचनानि, अभयकुमारेणापिपारिणामिक्याबुद्धया परिणामितं-नूनमसौ भव्यः समासन्नमुक्तिगमनश्चतेन मया सार्द्धं प्रीतिमिच्छतीति तदिदमत्र प्राप्तकालं यदादितीर्थकर प्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इतिमत्यातथैव कृतं, महार्हाणिच प्रेषितानि प्राभृतानीति, उक्तश्चासौमहत्तमो यथा-माहितप्राभृतमेतदेकान्तेनिरुपणीयं, तेनापितथैव प्रतिपनं, गतश्चासावाईकपुरं, समर्पितं च प्राभृतं राज्ञः।
द्वितीये चाह्नयाककुमारस्येति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणं, चिन्तितं च तेन यथाममाभयकुमारेण महानुपकारोऽकारिसद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिस्मरणोऽचिन्तयत-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484