Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 409
________________ ४०६ सूत्रकृताङ्ग सूत्रम् २/५/-/७१० वैरंतत् 'सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा विसद्दशम्' असशं तद्वयापत्ती वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसध्शत्वात् सत्यपि प्रदेशतुल्यत्वे न सशं वैरमित्येवमपिनो वदेत् । यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि साध्श्यमसाश्यं वा वक्तुंयुज्येत, नचतद्वशादेवबन्धः अपित्वध्यवसायवशादपि,ततश्चतीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनोऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । मू. (७११) एएहिं दोहिं ठाणेहिं, ववहारो न विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए । वृ.एतदेव सूत्रेणैवदर्शयितुमाह-अभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसशत्वासशत्वयोर्व्यवहरणंव्यवहारो नियुक्तिकत्वान्न युज्यते, तथाहि-न वध्यस्य सहशत्वमसशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि । तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सध्शत्वासशत्वव्यवहारोन विद्यत इति। तथाऽनयोरेवस्थानयोःप्रवृत्तस्यानाचारंविजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसध्शत्वमुच्यते, तदयुक्तं, यतो न हिजीवव्यापत्याहिंसोच्यते, तस्शा साश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि त्विन्द्रियादिव्यापत्ताय, तथा चोक्तम् - ॥१॥ “पञ्चेन्द्रियाणि त्रिविधं बलंच, उच्छासनिश्वासमथान्यदायुः । प्राणा दशैते भगवदिभिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। इत्यादि । अपिच भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेत्तुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापिनवैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुध्या रज्जुमपि जतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे उच्चालियंमिपाए'इत्यादि, तण्डुलमत्स्याख्यानकंतु सुप्रसिद्धमेव॥तदेवंविधवध्यवधकभावापेक्षया स्यात् सशत्वं स्यादसध्शत्वमिति, अन्यथाऽनाचार इति। पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आहमू. (७१२) अहाकम्माणि भुंजंति, अन्नमन्ने सकम्मुणा। उवलित्तेति जाणिज्जा, अनुवलित्तेति वा पुणो॥ ७.सा,प्रधानकारणमाधाय-आश्रित्यकर्माण्याधाकर्माणि,तानिचवस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुअन्ते- एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानी- यादित्येवं नो वदेत्, तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्तं भवति-आधाकर्मापि श्रुतोपदेशेन शुद्धमितिकृत्वा भुआनः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्ययाकर्मबन्धो भवतीत्येवंनो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृध्द्याऽऽधाकर्म भुआनस्यतन्निमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपिनोवदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यानेति, यत उक्तम् - ॥१॥ "किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम्। पिण्डः शय्या वस्त्रं पात्रं वा भेषजाधंवा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484