Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 420
________________ श्रुतस्कन्धः -२, अध्ययनं-५, ४१७ णादिति । यदिवा यद्वैरं तत्ते श्रणा बालाः पण्डिता वा नजानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः किमिति न निसृजेत् ?, यतस्तेऽपि किञ्चिजानन्त्येव ।अपिचतेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन वाच्यं, यत उक्तम्॥१॥ “अपत्तियं जेण सिया, आसु कुप्पिज वा परो। अपात सव्वसो तं न भासेज्जा, भासं अहियगामिणि ॥ (इत्यादि) मू. (७३४) असेसं अक्खयं वावि, सव्वदुक्खेति वा पुणो। वज्झा पाणा न वज्झति, इति वायं न नीसरे । वृ.अपरमपि वासंयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नंतत्सांख्याभिप्रायेण अक्षतं-नित्यमित्येवं नब्रूयात्, प्रत्यर्थंप्रतिसमयंचान्यथाऽन्यथाभावदर्शनात्स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनतिषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचन निसृजेत्, सर्वथा क्षणिकत्वेपूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति नित्यं सत्त्वमसत्वंवाऽहेतोरन्यानपेक्षणा'दिति। तथा सर्वं जगद्दुखात्मकमित्येवमपिनब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथाचोक्तम् ॥१॥ "तणसंथारनिसन्नोऽविमुनिवरो भट्ठरागमयमोहो । जंपावइ मुत्तिसुहं कत्तोतं चक्कवट्टीवि ॥ इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणःसाधुः परव्यापारनिरपेक्षो न निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथाचोक्तम्-“मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, एवमन्योऽपिवाक्संयमो द्रष्टव्यः, तद्यथा-अमीगवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्यान छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति। मू. (७३५) दीसंति समियायारा, भिक्खुणो साहुजीविणो। एए मिच्छोवजीवंति, इति दिहिं न धारए॥ वृ. अयमपरो वाक्यंसयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते-'दीसंती'त्यादि, 'श्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः 'समयाचार'त्ति सम्यक्-स्वशास्त्रविहितानुष्ठानादविपरीत आचारः-अनुष्ठानं येषां तेसम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, केते?-भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुंशीलं येषां ते साधुजीविनः । तथाहि-तेन कस्यचिदुपरोधविधानेनजीवन्ति, तथाक्षान्ता दान्ता जितक्रोधाःसत्यसंधा टेढव्रतायुगान्तरमात्रष्टयः परिमितोदकपायिनो मौनिनःसदातायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि ‘सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्तामायाविनइतिछद्मस्थेन ह्यग्दिर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, तेच स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपिन वक्तव्यौ साधुना, यत उक्तम्12/27 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484