Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 385
________________ ३८२ सूत्रकृताङ्ग सूत्रम् २/३/-/६८६ ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति, तेवि जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा नानावण्णा जावमक्खायं, एगो चेव आलावगो सेसा तिन्निनत्थि। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्युवुकमा नानाविहजोणिएसु उदएसुरुक्खत्ताए विउति, तेजीवा तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिं उदगजोणियाणं रुक्खाणं सरीरा नानावण्णा जावमक्खायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुहाणवितहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्कक्के । अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुक्कमानानाविहजोणिएसु उदएसुउदगत्ताए अवगत्ताए पणगत्ताए सेवालत्ताए कलंबुगत्ताए हडताए कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताएनलिनत्ताएसुभगत्ताए सोगंधियत्ताएपोंडरियमहापोंडरियत्ताएसयपत्तत्ताए सहस्सपत्तत्ताएएवं कल्हारकोंकणयत्ताए अरविंदत्ताए तामरसत्ताएभिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिभगत्ताए विउटृति, ते जीवा तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलच्छिभगाणं सरीरा नानावण्णा जावमक्खायं। एगो चेव आलावगो। वृ. कुहणेषुत्वेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादितिभावः । इहचामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति। अत्रच सर्वेषामेव पृथिवीयोनिकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः।इहचस्थावरणांवनस्पतेरेवप्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक् प्रदर्शितं चैतन्यम्, साम्प्रतमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाहअथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सत्त्वास्तथाविधकर्मोदयादुदकंयोनिः उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षत्वेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये चजीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीरम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेषं पूर्ववत् नेयं । यथा पृथिवीयोनिकानां वृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवंद्रष्टव्यं, तदुत्पन्नानांत्वपरविकल्पाभावादेक एवालापको भवति, एतेषांहिउदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्प-स्याभावादिति । एतेच उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति। मू. (६८७) अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्झारोहेहिं अज्झारोहजोणिएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मूलेहिं जाव बीएहिं पुढविजोणिएहिं तणेहिंतणजोणिएहिं तणेहिंतणजोणिएहिं मूलेहिंजावबीएहिएवंओसहीहिवि तिनिआलावगा For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484