Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 379
________________ ३७६ सूत्रकृताङ्ग सूत्रम् २/३/-/६७४/नि. [१७६] क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एतेच वेदनीयप्रभवाः, तच केवलिनि विद्यन्ते, नच निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडासंभाव्यते, केवलमसावनन्तवीर्यत्वान्न विह्वलीभवति, नचासौनिष्ठितार्थोनिष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वर्तते, यथा स्वभावेनैवप्रस्वेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकत्वादपकर्णनीयम्। अपिच केवलोत्पत्तेःप्राग्भुक्तेरभ्युपगमात्केवलोत्पत्तावितदेवौदारिकंशरीरमाहाराद्युपसंस्कार्यम्, अथान्यथाभावः कैश्चिदुच्यतेअसावपि युक्तिरहितत्वादभ्युपगममात्र एवेति। तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्तया परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति। वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत्किमर्थमसी न भुङ्कते?, नच घाति चतुष्टयस्य सहकारिकारणभावोऽस्तियेन तदभावात्तदभाव इत्युच्यते। तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुदघातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां त्वन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं। नि. [१७७] जोएण कम्मएणं आहारेई अनंतरं जीवो। तेण परं मीसेणंजाव सरीरस्स निष्पत्ती॥ वृ. साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति-ज्योति-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकामणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशंगताजीवाःप्रथमाहारंकुर्वन्ति, ततः परमौदारिकमिश्रेणवैक्रियमिश्रेण वायावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ त्वौदारिकेण वैक्रियेण वाऽऽहारयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यपरिज्ञांप्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिज्ञे'तिद्रव्यस्य द्रव्येण वापरिज्ञा द्रव्यपरिज्ञा, साचपरिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति। भावपरिज्ञाऽपि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारःशस्त्रपरज्ञावद्रष्टव्यः ।गता निक्षेपनियुक्ति, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तञ्चेदम् मू. (६७५) सुयंमेआउसंतेणंभगवयाएवमक्खायं-इह खलुआहारपरिण्णाणा-मज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सव्वतो सव्वावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिजंति। __ तंजहा-अग्गबीया मलबीया पोरबीया खंधबीया, तेसिंचणं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुक्कमातजोणिया तस्संभवातदुवक्कमाकम्मोवगा कम्मनियाणेणं तत्थवुकमा नानाविहजोणियासु पुढवीसु पुढवीसु रुक्खत्ताए विउम॒ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484