Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३४६
सूत्रकृताङ्ग सूत्रम् २/२/-/६६२ पूर्वेण यन्नाभिहितं तदनेनोत्तरग्रन्थेनप्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्तेविज्ञानद्वारेणान्वेष्यन्तेयेन सपुरुषविचयः पुरुषविजयो वा-केशाञ्चिदल्पसत्त्वानां तेनज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिनाविजयादिति, सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गोज्ञानविशेषःपुरुषविचयश्चासौविभङ्गश्चपुरुषविचयविभङ्गस्त-मेवंभूतं ज्ञानविशेषमाख्यास्यामिप्रतिपादायिष्यामि, यादृशानांचासौभवति ताल्लेशतःप्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात्प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षटस्थानपतिता भवन्ति ।
तथा छन्दः-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा ननारूपा दृष्टि:अन्तःकरणप्रवृत्तिर्येषांतेतथा तेषामिति, तेषांचत्रीणिशतानी त्रिषष्ठधिकानिप्रमाणमगवन्तव्यं, तथा नाना रूचिर्येषां ते नानारुचयः, तथाहिं-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां-कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृपितानामिदंनानाविधंपापश्रुताध्ययनंभवति, तद्यथा-भूमौ भवं भौम-निर्धातभूकम्पादिकं, तथोत्पातं-कपिहसितादिकं, तथास्वप्नं-गजवृषभसिंहादिकं, तथाऽन्तरिक्षम्-अमोधादिकं, तथा अङ्गेभवमानम्-अक्षिबाहुस्फुरणादिकं, तथास्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, तथा लक्षणंयवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनं-तिलकमषादिकं, तथा स्त्रीलक्षणंरक्तकरचरणादिकं एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां-गर्भाधानविधायिनी, तथा मोहो-व्यामोहो वेदोदयो वातत्करणशीलामाथर्वणीमाथर्वणाभिधानांसद्योऽनर्थकारिणी विद्यामधीयते, तथापाकशासनीम् इन्द्रजालसंज्ञिकांतथानानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कार्यहोमोहवनंयस्यांसाद्रव्यहवनातां, तथा क्षत्रियाणां विद्याधनुर्वेदादिकाऽपरावायास्वगोत्रक्रमेणायात। तामधीत्य प्रयुञ्जते,तथानानाप्रकारंज्योतिषमधीत्य व्यापायतीतिदर्शयति-चंदचरियमित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्चवर्णस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं त्विदं-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो-वीथीत्रयचारादिकः,तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषुमण्डलेषु भवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति ।
___ तथा मृगा-हरिणशृगालादय आरण्यास्तेषां दर्शनरूतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यतेतद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदायत्रशास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चेमाः-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साचकिल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाऽपस्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484