________________
९०
स्थानाम सूत्रम् २/३/९५
॥९॥ ___करकरए १ रायगलं २ बोद्धब्वे पुप्फ ३ भावकेऊ य ४ ।
अट्ठासीई गहा खलु नेयव्वा आनुपुष्वीए"
इति । जम्बूद्वीपाधिकारादेवेदमपरमाहमू. (९५) जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाइं उद्धं उच्चत्तेणं पन्नत्ता । लवणे णं समुद्दे दोजोयणसयसहस्साइंचक्कवालविक्खंभेणंपन्नते। लवणस्सणं समुदस्स वेतियादो गाउयाइ उद्धं उच्चत्तेणं पन्नत्ता।
वृ. 'जंबू'इत्यादि कण्ठ्यं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्दादशोपर्यधोविस्तृतायाजम्बूद्वीपनगरप्राकाराकल्पायाजगत्या द्विगव्यतोच्छ्रितेनपञ्चधनुःशतविस्तृतेन नानारलमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविधिधद्रीडास्थानमुभयतोवनखण्डवतीति जम्बूद्वीपवक्तव्यतानन्तरंतदनन्तरत्वादेवलवणसमुद्रवक्तव्यतामाह-'लवणेण मित्यादिकण्ठ्यम्, नवरम्, चवालस्य-मण्डलस्य विष्कम्भः-पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिका- सूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यता।
मू. (९६) धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्सपब्वयस्स उत्तरदाहिणेणं दो वासा पन्नता बहुसमतुल्ला जाव भरहे चैव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थवि भाणियब्बं जाव दोसु वासेसुमणुयाछव्विहंपिकालं पच्चनुभवमाणा विहरंतितं० भरहे चेव एरवते चेव, नवरं कूडसामली चैवघायइरुक्खे चेव, देवा गरुले चेव वेणुदेवेसुदंसणे चेव, घायतीसंडदीवपञ्चच्छिमद्धेणंमंदरस्स पव्वयंस्स उत्तरदाहिणेणं दो वासा पन्नता बहु० जाव भरहे चैव एरवए चेवजाव छविहंपि कालं पच्चनुभवमाणा विहरंति भरह चेव एरवए चेव, नवरं कूडसामली वेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियसणे चैव,
धायइसंडे णं दीवे दो भरहाई दो एरवयाई दो हेमवयाई दो हैरनवयाई दो हरिवासाइं दो रम्मगवासाइं दो पुव्वविदेहाइं दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओदो उत्तरकुरुमहदुमा दोउत्तरकुस्मदुमवासी देवा दोचुलहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पीदो सिहरी दो सदावाती दो सद्दावातवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंघावाती दो गंघावातिवासी अम्मा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवादो मालवंता दो चित्तकूडा दो पम्हकूडा दो नलिनकूडा दो एगसेला दो तिकूडा दो वेसमणकूडा दो अंजणा दो मातंजणा दो सोमनसा दो बिज्जुप्पमा दो अंकावती दो पम्हावती दो आसीविसा दो सूहावहां
दोचंदपव्वतादो सूरपव्वतादो नागपव्वतादो देवपव्वया दो गंधमायणा दोउसुगारपव्यया, दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेलियकूडा दो निसहकूडा दो स्यगकूडा दो नीलवंतकूडा दो उवदंसणकूडा दोस्रप्पकूडादो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूडा दो पउमद्दहा तो पउमद्दहवासिणीओ सिरीदेवीओ दो महापउमद्दहा दो महापउमदहवासिणीओ हिरीतो देवीओ एवं जाव दो पूंडरीयद्दहा दो पोंडरीयद्दहवासिणीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org