Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 517
________________ ५१४ स्थानाङ्ग सूत्रम् १०/-1८८८ बद्धा-गाढश्लेषाः पार्श्वस्पृष्टाः-छुप्तमात्रा येन तथा तेऽबद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाःसन्तइतिभावः, लोकान्ते स्वभावात्पुद्गलाः रूक्षतया क्रियन्तेरूक्षतया परिणमन्ति, अथवालोकान्तस्वभावाद्या रूक्षता भवति तयातेपुद्गला अवद्धपार्श्वस्पृष्टाःपरस्परसम्बद्धाः क्रियन्ते, किं सर्वथा?, नैवं, अपितु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मापुद्गलाः, पुद्गलाश्च-परमाण्वादयो, 'नो संचायंति'त्तिनशक्नुवन्ति बहिस्तालोकान्ताद् गमनतायै-गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति ।। लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह मू. (८८९) दसविहे सद्दे पं० (तं०) वृ. 'दसविहे' इत्यादिमू. (८९०) नीहारि १ पिडिमे २ लुक्खे ३, भिन्ने ४ जजरिते ५ इत । दीहे ६ रहस्से ७ बुहुत्ते ८ त, काकणी ९ खिंखिनिस्सरे १०॥ वृ. नीहारी' सिलोगो, निहारी-घोषवान् शब्दोघण्टाशब्दवत् पिण्डेन निवृत्तः पिण्डिमोघोषवर्जितः ढक्कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाधुपहतशब्दवत्झझरितोजर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत् दीर्घो-दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् इस्वोइस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादि शब्दवत्, 'पुहत्तेय'त्ति पृथकत्वे-अनेकत्वे, कोऽर्थो?. ननातूर्यादिाध्ययोगे यः स्वरो यमलशङ्खादिशब्दवत् स पृथकत्व इति, 'काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः "खिखिणी ति किंकिणी-क्षुद्रघण्टिका तस्याः स्वरो-ध्वनिः किहिणीस्वरः। मू. (८९१) दस इंदियत्वातीता पन्नत्ता पं० तं०-देसेणवि एगे सद्दाइंसुर्णिसु सव्वेणवि एगे सद्दाइंसुणिंसु देसेणवि एगे रुवाइं पासिंसु सव्वेणवि एगे रूवाई पासिसंसु, एवं गंधाइं रसाई शासाइं जाव सव्वेणविएगे फासाइं पडिसंवेदेंसु, दस इंदियत्था पडुष्पना पं० त०-देसेणविएगे सदाइंसुणेति सब्वेणवि एगे सद्दाइं सुणेति, एवंजाव फासाई, दसइंदियत्थाअनागता पं०२०-देसेणविएगे सद्दाइंसुणिस्संति सव्वेणविएगे सदाइंसुणेस्संति एवं जाय सव्वेणवि एगे फासाइं पडिसंवेदेस्संति। वृ.अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन्सूत्रत्रयमाह'दस इंदियेत्यादि, कण्ठ्यं, नवरं देसेणवि'त्ति विवक्षितशब्दसमूहापेक्षया देशेन-देशतः काश्चिदित्यर्थः एकः कश्चिच्छुतवानिति । 'सव्वेणवित्तिसर्वतयासर्वानित्यर्थः, इन्द्रियापेक्षयावाश्रोत्रेन्द्रियेण देशतः सम्भिन श्रोतोलब्धियुक्तावस्थायां सर्वेन्द्रियैः सर्वतोऽथवैककर्णेनदेशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पडुप्पन्नति प्रत्युत्पन्ना वर्तमानाः । इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह मू. (८९२) दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, तं०-आहारिजमाणे वा चलेजा परिणामेजमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजावेदेञ्जमाणे वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596