Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं -१०,
१२७
यथा द्रव्यतो नामैका हिंसा न भावतः १
अन्या भावतो न द्रव्यतः अन्या भावतो द्रव्यतश्च ३ अन्या नभावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २ न द्रव्यतोऽन्या भावतः ३ अन्या न द्रव्यतो न भावतः ४ इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्म, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति।
मू. (९०४) जंबूमंदरिदाहिणेणं गंगासिंधुमहानदीओ दस महानदीओ समप्पेति, तं०जउणा १ सरऊ २ आवी ३ कोसी ४ मही ५ सिंधू ६ विवच्छा७विभासा ८ एरावती ९ चंद्रभागा १०॥जंबूमंदरउत्तरेणंरत्तारत्तवतीओमहानदीओदस महानदीओसमप्पेति, तं०-किण्हामहाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा।
__ वृ.पूर्वं गणितसूक्ष्ममुक्तमितितद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यञ्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपिनवरं यावत्करणात् 'इंदसेणा वारिसेण'त्ति द्रष्टव्यमिति।
मू. (९०५) जंबुद्दीवे २ भरहवासे दस रायहाणीओ पं० (तं०)-1
वृ. 'रायहाणीओ'त्ति राजाधीयते-विधीयते अभिषिच्यते यासुता राजधान्यः-जनपदानां मध्ये प्रधाननगर्यः,। मू. (९०६) चंपा १ महुरा २ वाणारसी ३ य सावत्थी ४ तहत सातेतं ५।
हत्थिणउर ६ कंपिल्लं ७ मिहिला ८ कोसंबि ९ रायगिहं १०॥ वृ. 'चंपा' गाहा, चम्पानगरी अङ्गजन पदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषुजनपदेषु 'हत्थिणपुरं ति नागपुरंकुरुजनपदे काम्पिल्यं पाश्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृह मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रि प्रविशतां त्वाज्ञादयो दोषा इति,
___एताश्चदशस्थानकानुसारेणाभिहितानतुदशैवेताः अर्द्धषड्विशतावार्यजनपदेषुषड्विशतेर्नगरीणामुक्तत्वादिति, अयंचन्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तदिविचारेषुप्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह॥१॥ "दसरायहाणिगहणा सेसाणं सूयणा कया होइ। मासस्संतो दुगतिग ताओ अइंतमि आणाई ।।
-दोषाश्चेह॥२॥ "तरुणावेसिस्थिविवाहरायमाईसु होई सइकरणं ।
आउज्जगीयसद्दे हत्थी सद्दे य सवियारे॥” इति मू. (९०७) एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं०भरहे सगरो मधवं सणंकुमारो संती कुंथू अरे महापउमे हरिसेणो जयनामे। वृ. 'एतास्वितिअनन्तरोदितासुदशस्वार्यनगरीषुमध्ये अन्यतरासुकासुचिद्दश राजानः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d60f9750aaa2adc5d2a470529b44a3be6de3dbc1fe5c2574502f801939154f2c.jpg)
Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596