Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 547
________________ ५४४ स्थानाङ्ग सूत्रम् १०/-/९५८ ॥२॥ सो दाइ तवोकम्म पडिवजइ तं अइच्छिए काले । एयं पच्चक्खाणं अइकंतं होइ नायव्वं ।" इति . २, कोडीसहियं तिकोटीभ्यां-एकस्य चतुथदिरन्तविभागोऽपरस्य चतुथदिरेवारम्भविभाग इत्येवलक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - ॥१॥ “पट्ठवणओ उदिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुनि त भन्नइ कोडिसहियं तु ॥इति 'नियंटियंति नितरांयन्त्रितं-प्रतिज्ञातदिनदौ ग्लानत्वाद्यन्तरायभावेऽपिनियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च - ॥१॥ “मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायव्यो जाव ऊसासो।। ॥२॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽनगारा अनिस्सियप्प अपडिबद्धा ।। ॥३॥ चोद्दसपुची जिणकप्पिएसु पढमंमिचेव संघयणे। एयं वोच्छिन्नं खलु थेरावि तया करेसीया ।।" इति, 'सागारंतिआक्रियन्त त्याकाराः प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं ५, 'अनागारंति अविद्यमाना आकार-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात्प्रतिपर्तुर्यस्मिंस्तदनाकारं, तत्रापिअनाभोगसहसाकारावाकारौ स्यातां, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति६, 'परिमाणकडं'ति परिमाणं सङ्घयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परमाणकृतमिति, यदाह॥9॥ "दत्तीहि व कवलेहिं व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ।।" इति 'निरवसेसं'ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वासर्वमशनादि तद्विषयत्वानिरवशेषमिति, अभिहितञ्च - ॥१॥ “सव्वं असणं सव्वं च पाणगं सव्वखजपेजविहिं। परिहरइ सव्वभावेण एवं भणियं निरवसेसं ।।" इति, ‘संकेययंचेव'त्ति केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकंस एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च - ॥१॥ __"अंगुठ्ठमुट्टिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अनंतनाणीहिं।।" इति 'अद्धाए'त्ति अद्धाया:-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादिच॥१॥ "अद्धापञ्चक्खाणंजंतं कालप्पमाणछेएणं। पुरिमद्धपोरसीहि मुहुत्तमासद्धमासेहिं ।।" इति 'पञ्चखाणंदसविधंतु'त्तिप्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बन्ध्यतेतुशब्द एवकारार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596