Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 548
________________ स्थानं-१०, ५४५ ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एक भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । प्रत्याख्यानं हि साधुसामाचारीति तदधिकारदन्यामपि सामाचारी निरूपयन्नाह - मू. (९५९) दसविहा सामायारी पं० (तं०) वृ. 'दसे'त्यादि, समाचरणं समाचारस्तभावः सामाचार्यं तदेव सामाचारी संव्यवहार इत्यर्थः,। मू. (९६०) इच्छा १ मिच्छा २ तहकारो ३ आवस्सिता ४ निसीहिता ५। आपुच्छणा ६य पडिपुच्छ ७, छंदणा ८ निमंतणा९॥ उवसंपया १०यकाले सामायारी भवेदसविहा उ॥ 'वृ. इच्छे'त्यादि सार्द्धश्लोकः, 'इच्छा इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रिययानबलाभियोगपूर्विकयेतिभावार्थः,अस्य च प्रयोगः स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तंच॥१॥ “जइ अब्मत्येज्ज परं कारणजाए करेज्ज से कोई। तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ।।" इति तथा मिथ्या वितथमनृतमिति पर्यायाः,मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्यक्रियेयमिति हृदयं, भणितंच॥१॥ "संजमजोगे अब्भुद्वियस्स जंकिंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।।" इति तथाकरणंतथाकारः, सचसूत्रप्रश्नादिगोचरः, यथा भवाद्भिरुक्तंतथैवेदमित्येवंस्वरूपः, गदितं च॥१॥ "वायणपडिसुणणाए उवएसे सुत्तअस्थकहणाए। अवितहमेयंति तहा पडिसुणणाए तहकारो ।।" इति, -अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि च॥१॥ “कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संजमतवड्गस्स उ अविगप्पेणं तहकारो।" इति, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतप्रयोग आश्रयान्निर्गच्छतः आवश्यकयोगयुक्तस्य साधोभवति, आह हि॥१॥ "कज्जे गच्छंतस्स उगुरुनिद्देसेण सुत्तनीईए। आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ।।" तथा निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्याआश्रये प्रविशत इति, यत आह - ॥१॥ “एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स। एयस्सेसा उचिया इयरस्स न चेव नस्थित्ति ।" 3135 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596