Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 559
________________ ५५६ स्थानाङ्ग सूत्रम् १०/-/९७२ ॥ १ ॥ " मगोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १० ॥ इति ततोवाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ।। मू. (१७३) अनुत्तरोववातियदसाणं दस अज्झयणा, पं० (तं०) वृ. अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अनुत्तरो' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्मू. (९७४) ईसिदासे य १ धण्णते त २, सुणक्खते य ३ कातिते ४ । सट्टा ५ सालि- भद्दे त ६, आणंदे ७ तेतली ८ तित दसनभद्दे ९ अतिमुत्ते १०, एमेते दस आहिया ५ ॥ वृ. 'इसिदासे' त्यादि, तत्र तु दृश्यते 119 11 “धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥ पेढालपुत्ते अनगारे, अनगारे पोट्टिले इय । विहल्ले दसमे वुत्ते, एमेए दस आहिया ।।" इति तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तोन पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके एवं - काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे श्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्द्दशानां श्रमणसहास्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहृतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उत्पन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, ॥२॥ 'शालिभद्र' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सबहुमानंच साधवे पायसमदात्, राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोत्पन्नो देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसनकुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहम्यतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरलकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेतिश्रवणाज्जातकुतूहले दर्शनार्थं गृहमागतश्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादश्रृङ्गात् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति, " 'तेतलीतिय'त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते, सनायं, तस्य सिद्धिगमनश्रवणात्, For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596