Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 566
________________ स्थानं -१०, ५६३ तिमस्तपश्चरणादिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्तिच सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणांदशधात्वंन विरुध्यते,तथाजीवितंप्रत्याशंसाचिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः ४, तथा मरणं प्रत्याशंसा-शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५, तथा कामौ-शब्दरूपे ती मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोगः ६, तथा भोगा-गन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः ७, तथा कीर्त्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८,तथा पूजा-पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोगः ९, सत्कारः - प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०॥ उक्तलक्षणादप्याशंसाप्रयोगात् केचिद्धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह मू. (९८०) दसविधेधम्मे पं०-गामधम्मे १ नगरधम्मे २ रट्टधम्मे ३ पासंडधम्मे ४ कुलधम्मे ५ गणधम्मे ६ संघधम्मे ७ सुयधम्मे ८ चरित्तधम्मे ९ अत्थिकायधम्मे १०॥ वृ. 'दसे'त्यादि, ग्रामा-जनपदाश्रयास्तेषां तेषु वाधर्मः-समाचारोव्यवस्थेति ग्रामधर्मः, सच प्रतिग्रामं भिन्न इति, अथवा ग्रामः-इन्द्रियाग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः १, नगरधम्मोनगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव २, राष्ट्रधर्मो-देशाचारः ३, पाखण्डधर्मःपाखण्डिनामाचारः ४, कुलधर्मः-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी ५, । गणधर्मो-मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः-कोटिकादिस्तद्धर्म:तत्सामाचारी६, सङ्घधर्मो-गोष्ठीसमाचारः आर्हतानांवा गणसमुदायरूपश्चतुर्वणो वा सङ्घस्तद्धर्म:तत्समाचारः७, श्रुतमेव-आचारादिकंदुर्गतिप्रपातञ्जीवधारणात् धर्मःश्रुतधर्माः ८, चयरिक्तीकरणाचारित्रं तदेव धर्मश्चारित्रधर्मः ९, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः १०॥ अयं च ग्रामधर्मादिधर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति मू. (९८१) दस थेरापं० २०-गामथेरा १ नगरथेरा २ रट्टथेरा ३ पसत्थारथेरा ४ कुलथेरा ५ गणथेरा ६ संघथेरा ७ जातिथैरा ८ सुअथेरा ९ परितायथेरा १०॥ वृ. 'दसे'त्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविसः, तत्र ये ग्रामनगरराष्ट्रेषुव्यवस्थाकारिणोबुद्धिमन्तआदेयाः प्रभविष्णवस्तेतत्स्थविराइति १-२-३ प्रशासतिशिक्षयन्ति येते प्रशास्तारः-धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः ४, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भङ्कतुश्च निग्राहकास्ते तथोच्यन्ते ५-६-७, जातिस्थविराः षष्टिवर्षप्रमाणजन्मपर्यायाः ८, श्रुतस्थविराःसमवायाद्यङ्गधारिणः ९, पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १०। मू. (९८२) दस पुत्ता पं०-अत्तते १ खेत्तते २ दिन्नते ३ विन्नते ४ उरसे ५ मोहरे ६ सोंडीरे ७ संबुद्धे ८ उवयातिते ९ धम्मंतेवासी १०॥ वृ. स्थविराश्चपुत्रवदाश्रितान् परिपालयन्तीतिपुत्रनिरूपणायाह-दस पुत्रे'त्यादि, पुनाति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596