Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 568
________________ स्थानं - - १०, - वृ. केवली च मनुष्यक्षेत्र एव भवतीति दश स्थानाकानुपातिपदार्थं 'समयेत्यादिकं 'पुक्खरवरदीवहुपच्चच्छिमद्धेवी' त्येतदन्तं समयक्षेत्रप्रमाणमाह, कण्ठ्यं चैतत् । यू. (९८६) सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हव्यमागच्छंति, तं० मू. (९८७) मत्तंगता १ य भिंग २ तुडिगंता ३ दीव ४ जोति ५ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८ गेहागारा ९ अणतणा १० त ॥ वृ. नवरं 'मत्तंगे' त्यादि गाथा, मत्तं मदस्तस्याङ्ग- कारणं मदिरा तद्ददतीति मत्ताङ्गदाः, चः समुच्चये, 'भिंग' ति भृतं - भरणं पूरणं तत्राङ्गानि - कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः- तूर्यदायिनः, उक्तं च“मत्तंगेसु य मज्जं १ भायणाणि भिंगेसु २ । 119 11 ५६५ तुडियंगेसु य संगततुडियाई बहुप्पगाराई ३ ||" "दीवजोइचित्तंगा' इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीपः - प्रकाशकं वस्तु तत्कारणत्वाद्दीपाङ्गाः, ज्योतिः - अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्ज्योतिरिव यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा - विविधा मनोज्ञा रसा - मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च 119 11 "दीवसिहाजोइसनामया य ४-५ एए करिंति उज्जोयं । चित्तंगेसु य मल्लं ६ चित्तरसा भोयणट्ठाए ७ ॥" मणीनां-मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं गृहं तद्वदकारो येषां ते गेहाकाराः, 'अणियय'त्ति वस्त्रदायिनः, उक्तं च 119 11 “मणियंगेसु य भूसणवराई ८ भवणाई भवणरुक्खेसु ९ । आइन् य धणियं वत्थाई बहुप्पगाराई १० ॥” इति कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह मू. (९८८) जंबूदीवे २ भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, (तं०)भू. (९८९) "सयज्जले सयाऊ य अनंतसेणे त अमितसेणे त । तक्कसेणे भीमसेणे महाभीमसेणे त सत्तमे ।। दढरहे दसरहे सयरहे ।। वृ. 'जंबुद्दीवे' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तीयाए 'त्ति अतीतायां 'उस्सप्पिणीए 'त्ति उत्सर्पिण्यां कुलकरणशीलाः कुलकराः - विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः । मू. (९९०) जंबूदीवे २ भारहे वासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, तं०-सीमंकरे सीमंधरे खेमंधरे विमलवाहणे संमुती पडिसुते दृढधणू दसधणू सतधणू । वृ. 'आगमिस्साए 'त्ति आगमिष्यन्त्यां वर्त्तमाना तु अवसर्पिणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित्पञ्चदशापि दृश्यन्त इति । मू. (९९१) जंबुदीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीतेउभतो कुले दस चक्खारपव्यता पं० तं०-मालवंते चित्तकूडे विचित्तकूडडे बंभकूडे जाव सोमनसे। जंबु-मंदर पञ्चत्थिमे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596