Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 550
________________ स्थानं -१०, ५४७ उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे १०, जण्णं समणेभगवंमहावीरे एगंमहं घोररूवदित्तधरंतालपिसातंसुमिणे परातितंपासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलाओ उग्धाइते १, जंणं समणे भगवं महावीरे एगंमहं सुक्किलपक्खगंजाव पडिबुद्धे तंणं समणेभगवं महावीरे सुक्कज्झाणोवगए विहरइ २, जंणं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तंदुवालसंगंगणिपिडगंआघवेतिपन्नवेतिपरूवेति दंसेति निदंसेति उवदंसेति तं० - आयारं जावदिट्ठीवायं ३, जंणं समणे भगवं महावीरे एगं महं दामदुर्गसव्वरयणाजावपडिबुद्धे तंणंसमणेभगवं महावीरे दुविहंधम्मपन्नवेति, तं०-अगारधम्म च अनगारधम्मंच ४, जंणं समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे तं० - समणा समणीओ सावगा सावियाओ ५ जंणं समणे भगवं महावीरे एगं महं पउमसरंजाव पडिबुद्धे तंणं समणे भगवं महावीरे चउविहे देवे पन्नवेति, तं० - भवनवासी वाणमंतरा जोइसवासी वेमाणवासी ६, जणं समणे भगवं महावीरे एणं महं उम्मीवीचीजाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणंअनातीतेअनवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने ७ जण्णं समणे भगवं महावीरे एगं महं दिनकरंजाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अनंते अनुत्तरे जावसमुप्पन्ने ८ जण्णं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति०९जण्णं समणे भगवं महावीरे मंदरे पवते मंदरचूलिताए उवरिं जाव पडिबुद्धे तंणं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपनत्तं धम्मं आघवेति पन्नवेति जाव उवदंसेति १०, व.इयंचसामाचारी महावीरेणेहप्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह'समणे'त्यादि सुगमं, नवरं 'छउमत्थकालिए'त्ति प्राकृतत्वात् छद्भस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिष पटुपटहप्रतिरवोद्घोषणापूर्वं यथाकाममुपहतसकलजनदारिद्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृत्तः कुण्डपुरानिर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायज्ञानमुत्पाद्याष्टी मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः-स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाबहिःशूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताट्टालकमट्टहासं मुञ्चन् लोकमुत्त्रासयामास तदाविनाश्यतेस भगवान् देवेनेतिभगवदालम्बनांजनस्याधृतिंजनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्रुवन् शिरःकर्णनासा दन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येकं प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596