Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 549
________________ ५४६ स्थानाङ्ग सूत्रम् १० /-/ ९६० तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या चशब्दः पूर्ववत्, इहोक्तम् ॥ १ ॥ "आपुच्छणा उ कजे गुरुणो तस्संमयस्स वा नियमा । एवं खुतयं सेयं जायइ सइ निजराहेऊ ॥” इति तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वं निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह 119 11 "पडिपुच्छणा उ कजे पुव्वनिउत्तस्स करणकालम्मि । कञ्जन्तरादिहेउं निद्दिट्ठा समयकेऊहिं ।" इति ॥१॥ - तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि"पुच्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा नेयेह विसेसविसयत्ति ।।" तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि 119 11 "सज्झाया उव्वाओ गुरुकिच्चे सेस असंतंमि । तं पुच्छिऊण की सेसाण निमंतणं कुज्जा ॥” इति तथा 'उवसंपय'त्ति उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, साच ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादि - शास्त्रविषया, चारित्रोपसम्पञ्च्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि“उवसंपया य वितिहा नाणे तह दंसणे चरिते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ वत्तणसंघणगह्ने सुत्तत्थोभयगया उ एसत्ति । वे यावच्चे खमणैकाले पुण आवकहियत्ति ।।' इति, 119 11 ॥२॥ 'काले 'त्ति उपक्रमणकाले आवश्यकोषोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति मू. (९६१) समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं चणं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे ३, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४, एवं चणं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिनं सुमिणे पासित्ता णं पडिबुद्धे ७, एगं च णं महं दिनयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे ८, एगं च मं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्तां णं पडिबुद्धे ९, एगं चणं महं मंदरे पव्वते मंदरचूलियातो For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596