Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५४८
स्थानाङ्ग सूत्रम् १०/-/९६१ सुरगिरिशिखमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्भवन्दनपुरस्सरमाचक्षे-क्षमस्व क्षमाश्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव,
बभाण च-अरे रे शूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण ! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीव तसममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयति स्म, तथा सिद्धार्थश्च तस्य धर्म्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकम्पूपूजत्, लोकश्च चिन्तयाञ्चकार-देवार्यकं विनाश्येदानीं देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्तमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां -
'अंतिमराइंयसि 'त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारातू सा चासौ रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः - प्रशस्ताः स्वप्ना - निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् 'स्वपने' स्वापक्रियायां 'एगं चेति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्रं रूपम् - आकारं 'दीप्तं' ज्वलितं दप्तं वा दवद्धारयतीति महाघौररूपदीप्तघरस्त ध्तघरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः,
तालो-वृक्षविशेषस्तदाकारी दीर्घत्वादिसाधर्म्यात् पिशाचो-राक्षसस्तालपिशाचस्तं 'पराजितं' निराकृतमात्मना १ 'एगं च'त्ति अन्यं च 'पुंसकोकिलगं 'ति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख 'त्ति चित्रेणेति-चित्रकर्म्मणा विचित्रौ - विविधवर्णविशेषवन्तौ पक्षी यस्य स तथा ३ 'दामदुगं' ति मालाद्वयं ४ ‘गोवग्गं’ति गोरूपाणि ५ 'पउमसर'त्ति पद्मानि यत्रोत्पद्यन्ते सरसि तत्पद्मसरः 'सर्वतः ' सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि पद्मलक्षणानि जातानि यत्र तत्कुसुमितं ६
'उम्मीवी सहस्सकलियं 'ति ऊर्म्मयः कल्लोलाः तल्लक्षणा या वीचयस्ता ऊर्म्मिवीचयः, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मीवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, ऊर्म्मिवीचीनां सहैः कलितो- युक्तो यः स तथा तं 'भुजाभ्यां ' बाहुभ्यामिति ७ तथा दिनकरं ८ एकेन च णमित्यलङ्कारे 'मह' न्ति महता छान्दसत्वात् एवं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नाभेणं' ति हरिः पिङ्गो वर्णः वैडूर्यमणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्दाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा हरिवन्नीलं तच्च तद्वैडूर्यं चेति शेषं तथेव, निजकेन- आत्मीयेनांत्रेण- उदरमध्यावयविशेषेण 'आवेढियं' ति सकृदावेष्टितं 'परवेढियं' ति असकृदिति ९ एगं च णं महं' ति आत्मनो विशेषणं 'सिहंसणवरगयं' ति सिंहासनानां मध्ये यद्वरं तत्सिंहासनवरं तत्र गतो - व्यवस्थितो यस्तमिति १० एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- 'जन्न' मित्यादि सुगमं, नवरं 'मूलओ' ति आदितः सर्वथैवेत्यर्थः, ‘उद्घाइए' उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, ससमयपरसमइयं 'ति स्वसिद्धान्तपर सिद्धान्तौ यत्र स्त इत्यर्थः, गणिनः - आचार्यस्य पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकं 'आधवेइ' त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/db1ec9af455021669960d3869fde89fb87dfdbb48c70fb885c410ad0a165eabe.jpg)
Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596