Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२३
स्थानं -१०दूर्ध्वदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति ।
मू. (९११)लवणस्सणंसमुहस्स दस जोयणसहस्साईगोतिस्थिविरहितेखेतेपं०, लवणस्स णं समुदस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, सव्वेवि णं महापाताला दसदसाइं जोयणसहस्साइमुव्वेहेण पन्नत्ता, मूले दस जोयणसहस्साई विखंभेण पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीए दसदसाइं जोयणसहस्साई विखंभेण पन्नत्ता, उवरि मुहमूले दस जोयणसहस्साइं विक्खंभेणं पन्नत्ता, तेसिणं महापातालाणं कुड्डा सब्बवइरामया सव्वत्थसमा दस जोयणसयाई बाहल्लेणं पन्नत्ता, सव्वेविण खुद्दा पाताला दस जोयणसताइंउब्वेहेणं पं०, मूले दसदसाइंजोयणाई विक्खंभेण, बहुमज्झदेसभागेएगपएसितातेसेढीते दसजोयणसताइविक्खंभेणं पं०, उवरि मुहूमूले दसदसाइंजोयणाइविक्खंभेण पं०, तेसिणंखुडापातालाणंकुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं पन्नत्ता।।
वृ. 'लवणस्से'त्यादि, गवां तीर्थं-तडागादाववतारमार्गोगोतीर्थं, ततो गोतीर्थमिव गोतीर्थअवतारवतीभूमिः, तद्विरहितंसममित्यर्थः, एतच्चपञ्चनवतियोजनसहाण्यर्वाग्भागतः परभागतश्च गोतीर्थरूपांभूमिं विहाय मध्येभवतीति, उदकमाला' उदकशिखा वेलेत्यर्थः, दशयोजनसहस्राणि विष्कम्भतः उच्चैस्तेवन षोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति,
'सब्बेवी'त्यादि,सर्वेऽपीतिपूर्वादिदिक्षुतभावाच्चत्वारोऽपि महापातालाः पातालकलशाः वलयामुखकेऊरजूयकईश्वरनामानश्चतुःस्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, 'उद्वेधेन' गाधनेत्यर्थः 'मूले' बुध्ने दशसहस्राणि मध्ये लक्षं, कथं ?, मूलविष्कम्भादुभयत एकैकप्रदेशवृध्ध्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽधउपरिचप्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति? -अत आह'मूखमूले' मुख प्रदेशे, 'कुड्डु'त्ति कुड्यानि भित्तय इत्यर्थः, सर्वाणिच तानिवज्रमयानिचेतिवाक्यं,
_ 'सर्वेऽपी ति सप्तसहस्राण्यष्टशतानिचतुरशीत्यधिकानीत्येवंसद्धयाः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहं, मूले मुखे च विष्कम्भेण शतं, कुड्याबाहल्येन च दश।
मू. (९१२) धायतिसंडगाणं मंदरा दसजोयणसयाइं उव्वेहेणं घरणितले देसूणाइंदस जोयणसहस्साई विखंभेणं उवरि दस जोयणसयाइं विक्खंभेण प० / पुक्खरवरदीवद्धगाणं मंदरा दस जोयण एवं चेव।।
वृ. 'धायइ' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्यते॥१॥ "धायइसंडे मेरू चुलसीइसहस्स ऊसिया दोवि ।
ओगाढा य सहस्सं होति य सिहरंमि विच्छिन्ना ।। मूले पणनउइसया चउणउइसया यहाँ तिधरणियले" इति, मू. (९१३) सव्वेवि णं वट्टवेयद्धपव्वता दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसयाइमुव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता, दस जोयणसयाई विक्खंभेणं पं०।
वृ. सर्वेऽपि वृत्तवैताढ्यपर्वताःविंशतिः प्रत्येकंपञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैताढ्यव्यवच्छेदार्थमिति.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596