Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 525
________________ ५२२ स्थानाङ्ग सूत्रम् १०/-/९०७ चक्रवर्तिनःप्रव्रजितइत्येवंदशस्थानकेऽवतारस्तेषांकृतः, द्वौचसुभूमब्रह्मदत्ताभिधानौनप्रव्रजिती नरकंच गताविति, तत्रभरतसगरौप्रथमद्वितीयौ चक्रवर्तिराजौसाकेतेनगरे विनीताऽयोध्यापर्याय जातौ प्रव्रजितौच, मघवान् श्रावस्त्यां, सनत्कुमारादयश्चत्वारोहस्तिनागपुरे महापभोवाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः ग्रन्थविरोधात्, उक्तं च॥१॥ “जमणं विणीय उज्झा सावत्थी पंच हस्थिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला ।।" इति, अप्रव्रजितचक्रवर्तिनौतु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तुदशस्वेतासुनगरीषु द्वादश चक्रिणो जाताः, तत्र नवस्वेकैकः एकस्यां तु त्रय इति, आह च॥१॥ "चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । हत्थिणपुरकंपिल्लं मिहिलाकोसंबिरायगिहं ।। ॥२॥ संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया। तेण दसहोति जत्थ व केसव जाया जणाइन्न ।" ति, मू. (९०८) जंबुद्दीवे २ मंदरे पव्वए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साइविक्खंभेण उवरिंदसजोयणसयाइंविखंभेणंदसदसाइंजोयणसहस्साइंसव्वग्गेणं पन्नता। वृ.मन्दरो-मेरुः, उब्वेहेण न्तिभूमाववगाहतः, विष्कम्भेण' पृथुत्वेन उपरि'पण्डकवनप्रदेशे दशदशतानि सहस्रमित्यर्थः, दशदशकानिशतमित्यर्थः,?-योजनसहस्राणां, लक्षमित्यर्थः, ईदशीच भणितिर्दशस्थानकानुरोधात्, ‘सर्वाग्रेण' सर्वपरिमाणत इति। मू. (९०१)जंबुद्दीवे २ मंदरस्स पब्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेहिल्लेसु खुड्डगपतरेसु, एत्थ णं अट्ठपतेसिते रुयगे पं० जओ नमितातो दस दिसाओ पवहति, तं०-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चस्थिमा ५ पञ्चत्यमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उद्धा ९ अहो १०, एएसिणं दसण्हं दिसाणं दस नामधिजा पं० (तं०) वृ. उवरिमहेछिल्लैसुत्तिउपरितनाधस्तनयो क्षुल्लकप्रतरयोः,सर्वेषांमध्ये तयोरेवलघुत्वात्, तयोरघं उपरि च प्रदेशान्तरवृध्या वर्द्धमानतरत्वाल्लोकस्येति, 'अट्ठपएसिए'त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापिचत्वारस्तथैवेति, ईमाउत्तिवक्ष्यमाणाः 'दसत्तिचतस्रोद्विप्रदेशादयोद्व्युत्तराः शकटोद्धिसंस्थाना महादिशश्चतन एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, पवहत्ति'त्ति प्रवहति प्रभवन्तीत्यर्थः, । मू. (९१०) इंदा अग्गीइ जमा नेरती वारुणी य वायव्वा। सोमा ईसाणाविय विमला य तमा य बोद्धव्वा । वृ. 'इंगाद' गाहा, इन्द्रोदेवता यस्याः सा ऐन्द्रीएवमाग्नेयी याम्येत्यादि, विमला वितिमिरत्वा www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596