Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं -१०,
५४१
सङ्ग्रहमुक्त्वापुनः 'मणेण मित्यादिनातिविहेणंति विवृतमितिक्रमभिन्नं, क्रमेणं हि तिविहमित्येतन्न करोम्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्घयदोषः स्यादिति तत्परिहरार्थं क्रमभदः, तथाहि - न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्,
तथाहि - मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्तयादिषुऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति नमंसति'त्ति सूत्रे, तदनुयोगश्चायं-वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति
वागनुयोगस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह -
मू. (९५१) दसविहे दाने पं०(तं०)- . मू. (९५२) अनुकंपा १ संगहे २ घेव, भये ३ कालुणितेति य ४।
लजाते ५ गारवेणं च ६, अहम्मे उण सत्तमे७॥
धम्मे त अट्टमे वुत्ते ८, काहीति, त ९ कतंति त १०॥ वृ. 'दसे त्यादि, अनुकंपे'त्यादि श्लोकः सार्द्धः, अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पयाकृपया दानं दीनानाथविषयमनुकम्पदानमथवा अनुकम्पातो यदानं तदनुकम्पैवोपचारात् उक्तं च वाचकमुख्यैरूमास्वातिपूज्यपादैः॥१॥ “कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते।
___ यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥" सङ्ग्रहर्णसङ्ग्रहः-व्यसनादौ सहायकरणंतदर्थं दानं सङ्ग्रहदानं, अथवा अभेदादानमपि सङ्ग्रह उच्यते, आह च॥१॥ "अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् ।
तत्सङ्गङ्ग्रहतोऽभिमतं मुनिभिद्दनि न मोक्षाय ।।" इति, तथा भयात् यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद्, इति, उक्तं
॥१॥ “राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषुच।
यद्दीयते भयार्थात्तद्भयदानं बुधैर्जेयम् ।।" इति ३, 'कालुणिए इय'त्ति कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरेसुखितोभवत्वितिवासनातोऽन्यस्य वायदानंतत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, तथा 'लज्जया'ड्रिया दानं यत्तलज्जादानमुच्यते, उक्तं च॥१॥ "अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः।
परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् ।।" इति, ५ 'गारवेणं च त्ति गौरवेण-गर्वेण यद्दीयते तद्द गौरवदानमिति, उक्तं च -
"नटनतमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् ।।" ६,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/93189ba9b8ef1bf5976283a1a3d366858ee348d8efcf287300a77bcaf934f7be.jpg)
Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596