Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 518
________________ ५१५ स्थानं - १०, चलेज्जा निज्जरिज्ज्रमाणे वा चलेज्जा विउब्विज्जमाणे वा चलेज्जा घरियारिनमाणो वा चलेज्जा जक्खातिट्टे वा चलेज्जा वातपरिग्गहे वा चलेज्जा । वृ. 'दसही 'त्यादि स्पष्टं, नवरं 'अच्छिन्ने 'त्ति अच्छिन्नः - अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरे गच्छेत् 'आहारेज्जमाणे' त्ति आह्रियमाणः खाद्यमानः पुद्गलः आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्लेत् परिणम्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छ्वस्यमान, उच्छासवायुपुद्गलः उच्छ्वस्यमाने वा उच्छ्वसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्म्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्माणि, वैक्रियमाणो वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणोमैथुनसंज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो भूताद्यधिष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षित इति । पुद्गल । धिकारादेव पुद्गलधर्मानिन्द्रियार्थनाश्रित्य यद्भवति तदाह मू. (८९३) दसहिं ठाणेहिं कोधुप्पत्ती सिया तं०- मणुनाइं मे सद्दफरिसर सरूवगंधाइमवहरिसु १ अमणुनाइं ये सद्दफरिसरसरूवगंधाई उवहरिंसु २ मणुन्नाई ये सद्दफरिसरHariधाई अवहरइ ३ अमणुन्नाई से सफरिसजावगंधाई उवहरति ४ मणुन्नाई मे सद्द जाव अवहरिस्सति ५, अमणुन्नाइअं मे सद्द जाव उवहरिस्सति ६ मणुन्नाई मे सद्द जाव गंधाई अवहरिसु वा अवहरइ अवहरिस्सति ७ अमणुन्नाइं मे सद्द जाव उवहरिसु वा उवहरति उवहरिस्सति ८ अणुन्नामणुन्नाई सद्द जाव अवहरिंसु अवहरति अवहरिस्सइ उवहरिंसु उवहरति उवहरिस्सति ९ अहंच णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरियउवज्झाया मिच्छं पडिवन्ना १० । वृ. 'दसही' त्यादि गतार्थं नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहतवान्- उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्त्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षटू, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपवहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'मिच्छं'ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नविति । भू. (८९४) दसविधे संजमे पं० तं०- पुढविकातिसमजंमे जाव' वणस्सतिकायसंजमे बेइंदितसंजमे तेदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे पं० तं०- पुढविकातित असंजमे आउ० तेउ० बाउ० वणस्सति० जाव अजीवकाय असंजमे । दसविधे संवरे पं० नं० -सोतिंदियसंवरे जाव फासिंदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पं० - सोतिंदितअसंवरे जाव सूचीकुसग्गअसंवरे । वृ. क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुप For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596