Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 519
________________ ५१६ स्थानाङ्गसूत्रम् १०/-1८९४ करणसंवरः-अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राधुपकरणस्य संवरणमुपकरणसंवरः,अयंचौधिकोपकरणापेक्षः तथाशूच्याः कुशाग्राणांच शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनसशूचीकुशाग्रसंवरः, एषतूपलक्षणत्वात्समस्तीपग्रहिकोपकरणापेक्षोद्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति ।- असंवरस्यैव विशेषमाह मू. (८९५) दसहि ठाणेहिं अहमंतीति थंभिजा, तं०-जातिमतेण वा कुलमएण वा जाय इस्सरियमतेण वा ८ नागसुवन्ना वा मे अंतितं एव्चमागच्छंति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते नाणदंसणे समुप्परने १०॥ वृ. 'दसही'त्यादि, स्पष्टं, नवरं 'अहमंतीति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः-अतिशयवानिति एवंविधोल्लेखेन'थंभिज्ज'त्तिस्तभ्नीयात्-स्तब्धो भवेत्मायेदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुयमएणतवमएणलाभमएणे ति श्य, तथा नागसुवन्ने'ति नागकुमाराः सुपर्णकुमाराश्च वा विकल्पार्थः मे-मम अन्तिक-समीपं ‘हव्वं' शीघ्रमागच्छन्तीति, पुरुषाणां-प्राकृतपुरुषाणांधर्मो-ज्ञानपर्यायलक्षणस्तस्माद्वासकाशात् उत्तरः-प्रधानः स एवौत्तरिकः 'अहोधिय'ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्रतीतमिति। मू. (८९६) दसविधा समाधी पं० २०-पाणातिवायवेरमणे मुसा० अदिन्ना- मेहुणापरिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण० उच्चारपासवणखेलसिंधाणगपारिहावणितासमिती, दसविधा असमाधी पं० २०-पाणतिवातेजाव परिग्गहे ईरिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपारिद्वावणियाऽसमिती। . नवरं 'समाहित्ति समाधानं समाधिः-समता सामान्यतो रागाधभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति। मू. (८९७) दसविधा पवजा पं० (तं०) वृ. उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूत्रं, समाधीतरयोराश्रयः प्रव्रज्येति तत्सूत्रं मू. (८९८) छंदा १ रोसा २ परिजुन्ना सुविणा ४ पडिस्सुना ५ चेव। सारणिता ६ रोगिणीता ७ अणाढिता ८ देवसन्नत्ती ९ ॥वच्छणुबंधिता १० वृ. 'छंदा गाहा, 'छंद'त्ति छन्दात्स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येवसुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव या सा छंदा ‘रोसा य'त्ति रोषात् शिवभूतेरिव या सा रोषा 'परिजुण्ण'त्ति परिधुना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना ‘सुविणे ति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यतेसा स्वप्ना 'पडिसुया चेव'त्ति प्रतिश्रुतात्-प्रतिज्ञानाद् या सा प्रतिश्रुताशालिभद्रभगिनीपतिधन्यकस्येव ‘सारणिय'त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणांप्रतिबुद्धयादिराजानामिव 'रोगिणिय'त्तिरोगःआलम्बनतया विद्यते यस्यां सा रोगिणी सैव रोगिणिका सनत्कुमारस्येव 'अणाढिय'त्ति अनाईताद्-अनादराद्या सा अनाध्ता नंदिषेणस्येव अनाध्तस्य वा-शिथिलस्य या सा तथा 'देवसन्नत्ति'त्ति देवसंज्ञप्तेःदेवप्रतिबोधनाद्यासातथा मेतादिरिवेति, वच्छाणुबंधाय'त्तिगाथातिरिक्तंवत्सः-पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596