Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८८
स्थानाङ्ग सूत्रम् ९/-८११
वृ. 'नवजोयणिय'त्ति नव योजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत योजनायामामत्स्था भवन्तितथापिनदीमुखेषुजगतीरन्ध्रौचित्येनैतावतामेव प्रवेशइति, लोकानुभावो वाऽयमिति,
मू. (८११) जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते नव बलदेववासुदेवपियरो हुत्था (तं०)-1 मू. (८१२) पयावती त बंभे य, रोद्दे सोमे सिवेतिता।
__ महासीहे अग्गिसीहे, दसरह नवमे य वसुदेवे॥ मू. (८१३) इत्तो आढत्तंजधा समवाये निरवसेसंजावएगासे गब्भवसही सिन्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भविस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेन सुग्गीवे य अपच्छिमे। मू. (८१४) एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं।
सब्वेवि चक्कजोही हम्मेहंती सचक्केहिं ।। वृ. 'पयावई';त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-‘एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'त्ति समवाये चतुर्थांगे यथा तथा निरवशेषंज्ञेयं, तत्रार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्वभवनामानि धर्माचार्या निदानभूमयोनिदानकारणानि प्रतिशत्रयो गतयश्चेति, किमन्तमेतदित्याह-'जाव एक्का' इत्यादि गाथापश्चार्द्ध, पूर्वार्द्ध त्विदमस्याः- अटुंतकडारामा इक्को पुण बंभलोयकप्पंमित्ति। सिन्झिस्सइआगमिस्सेणं ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदीवे'त्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समवाए' इत्याधतिदेशवचनमेवमेव भावनीयं यावप्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा ‘एते गाहा एते अनन्तरोदिता नव प्रतिशत्रवः 'कित्तीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'चक्कजोहि'त्ति चक्रेण योद्धुंशीलं येषां ते चक्रयोधिनः 'हंमीहंति ति हनिष्यन्ते स्वचक्रेरिति ।।
इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह
मू. (८१५) एगमेगे णं महानिधी णं नव नव जोयणाई विक्कंभेणं पन्नत्ते एगमेगस्स णं रन्नो चाउरंतचक्रवट्टिस्स नव महानिहओ पं० (तं०)
वृ. 'एगमेगे'इत्यादि सुगम, नवरं॥१॥ “नेसप्पे १ पंडुयए २ पिंगले ३ सव्वरयण ४ महापउमे ५ ।
काले अ६ महाकाले ७ माणवगमहानिही ८ संखे ९॥" मू. (८१६) नेसप्पे १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५ ।
काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९ ॥ मू. (८१७) नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च।
दोणमुहमडंबाणं खंधाराणं गिहाणं च ।। वृ. 'नेसप्पंमि गाहा, इह निधानतन्नायकदेवयोरभेदविवक्षया नैसर्पो देवस्तस्मिन् सति
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1365d3b7548ffc15553f55e3ffbec628892a3bd2400782f917c5ea3b1f2eee36.jpg)
Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596