________________
४९६
स्थानाङ्ग सूत्रम् ९/-1८५७ मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे भोगमालिनी देवी शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य नीलवत्कूटाद् दक्षिणतः सहप्रमाणं विद्युत्प्रभवति हरिकूटं नन्दनवनवर्ति बलकूटंच, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, (८५८) सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेयड्ढ ५ पुण ६ तिमिस गुहा७ ।
कच्छे ८ वेसमणे या ९ कच्छे कूडाण नामाई मू. (८५९) जंबू सुकच्छ दीहवेयड्ढे नव कूडा पं० तं० - मू. (८६०) सिद्धे १ सुकच्छे २ खंडग ३माणी ४ वेयड्ढ ५ पुन्न ६ तिमिसगुहा७ ।
सुकच्छे ८ वेसमणे ९ ता सुकच्छि कूडाण नामाई ।। मू. (८६१) एवं जाव पोस्खलावतिमि दीहवेयड्ढे, एवं वच्छे दीहवेयवे एवं जाव मंगलावर्तिमि दीहवेहवे । जंबूविजुप्पभे वक्खारपब्वते नव कूड़ा पं० (तं०) - मू. (८६२)सिद्धे १ अविज्झुनामे २ देवकूरा ३ पम्ह ४ कणग ५ सोवत्थी।
सीतोताते ७ सजले ८ हरिकूडे ९ चेव बोद्धव्वे ।। दृ. एवं कच्छादिविजयवैताढ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरं एवं 'जाव पुस्खलावइंमी'त्यादौ यावत्करणान्महाकच्छाकच्छावतीआवर्तममङ्गलावर्तपुष्कलेषु सुकच्छवद्वैताद्व्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, एवं ‘वच्छे तिशीताया दक्षिणे समुद्रासन्ने एवं 'जाव मंगलावइंमी'त्यत्र यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकरमणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नवकूटानिपूर्ववन्नवरंदिक्कुमारों वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति.।
मू. (८६३) जंवू० पम्हे दीहवेयड्ढे नव कूडा पं० २०१ पम्हे २ खंडग ३ माणी ४ वेयड्ढ ५एवं चेव जाव सलिलावतिमि दीहवेयड्ढे, एवं वप्पे दीहवेयड्डे एवंजाव गंधिलावर्तिमिदीहवेयड्ढे नव कूडा पं० तं० - मू. (८६४)सिद्धे १ गंधिल २ खंडग ३ माणी ४ वेयड्ढ ५ पुन्न ६ तिमिसगुहा ७॥
गंधिलावति ८ वेसमण ९ कूडाणं होति नामाइं॥ मू. (८६५) एवं सब्वेसु दीहवेयड्ढेसु दो कूडा सरिसनामगा सेसा ते चेव, जंबूमंदरेणं उत्तरेणं नेलवंते वासहरपव्वते नव डूंडा पं० (२०)मू. (८६६) सिद्धे १ निलवंत २ विदेह ३ सीता ४ कित्तीत ५ नारिकता ६ य।
अबरविदेहे रम्मगकूडे ८ उवदंसणे ९ चेव ।। मू. (८६७) जंवूमंदरउत्तरेणं एरवते दीहवेतड्ढे नव कूडा पं० २० - मू. (८६८)सिद्धे १ रयणे २ खंडग ३ माणी ४ चेयड्ड ५ पुण्ण ६ तिमिसगुहा ७ ।
एस्वते ८ वेसमणे ९ एरवते कूडनामाई।। वृ. 'पम्हे'ति शीतोदाया दक्षिणेन विद्युप्रभाभिधानगजदन्तकप्रत्यासन्नविजये 'जाव सलिलावईमी'त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कूटानि वाच्यानि, 'एव'मित्युक्ताभिलापेन वप्पे'त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org