Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 513
________________ स्थानाङ्ग सूत्रम् ९/-/८७५ भन्नइ नरो अचेलो तह मुणओ संतचेलावि ॥" अतः- “परिसुद्धजुन्नकुच्छियथोवानिय अन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति ।।" न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति, न हि शरीराद्यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च ॥ १॥ ५१० "अह कुणसि धुल्लवत्थाइएसु मुच्छं धुवं सरीरेऽवि । अक्के दुल्लभतरे काहिसि मुच्छं विसेसेणं ॥” इति -अध्यात्मशुद्धभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमनंतमचंति ॥” इति, -जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, तयोऽभ्यधायि“न परोवएसविसया न य छउमत्था परोवएसंपि । दिंति न व सीसवग्गं दिक्खति जिना जहा सव्वे ॥ ॥२॥ तह सेसेहि य सव्वं कज्जं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति को गाहो ? ॥" अपि च-उचितचेलसद्भावे चारित्रधम्र्म्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततॄण परिहारादिहेतुत्वात् उक्तं च 119 11 ॥१॥ 119 11 “तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिङ्कं कप्परगहणं गिलाणमरणझ्या चेव ||" इति, तथा 'सेज्जयरे' त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरोवसतिदाता तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि ४ र्वस्त्रादि ४ शूच्यादि ४ श्चेति, तद्ग्रहणे दोषास्त्वमी 119 11 “तित्थंकरपडिकुट्टो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुक्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ।।" इति, राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह पू. (८७६) "जंसीलसमायरो अरहा तित्थंकरो महावीरो । तस्स्लसमायरी होति उ अरह महापउमे ।।" वृ. 'जस्सील' गाहा, यौ शीलसमाचारौ स्वभावानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धात् नक्षत्रसूत्रं- मू. (८७७) नव नक्खत्ता चंदस्स पच्छंभागा पं० (तं०) For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596