Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
-
-
-
स्थानं-९, - सुहुये'त्यादि, सुष्ठु हुतं-क्षिप्तं धृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्च-वहिरिति सुहुतहुताशनस्तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः, मू. (८७३) कसे संखे जीवे गगने वाते य सारए सलिले।
पुस्खरपत्ते कुंभे विहगे खग्गे य भारंडे ॥ वृ.अतिदिष्टपदानां सङ्ग्रहंगाथाभ्यामाह-कंसे गाहा, कुंजर' गाहा, कंसे'त्ति कंसपाईव मुक्ततोये संखेत्ति संखेइवनिरङ्गणे' रङ्गणं-रागाद्युपरञ्जनं, तस्मान्निर्गत इत्यर्थः, 'जीवे'त्ति जीव इव अप्पडिहयगई संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथञ्चिदिति भावः, 'गगणे'त्ति 'गगनमिव निरालम्बणे नकुलग्रामाधालम्बनइति भावः, वायेय'त्ति वायुरिव अप्पडिबद्धे' ग्रामादिष्वेकरात्रादिवसात् ‘सारयसलिले त्ति सारयसलिलं व सुद्धहियए' अकलुषमनस्त्वात्, 'पुकखरपत्ते'त्ति 'पुक्खरपत्तंपिवनिरुवलेवे' प्रतीतं, कुम्मे त्ति 'कुम्मोवगुत्तिदिए कच्छपोहि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, 'विहगे'त्ति विहग इव विप्पमुक्के' मुक्तपरिच्छदत्वादनियतवासाचेति, 'खग्गे यत्ति 'खग्गिविसाणंव एगजाए' खगः-आटव्यो जीवस्तस्य विषाणंश्रृङ्ग तदेकमेव भवति तद्वदेकजातः-एकभतो रागादिसहायवैकल्यादिति, “भारुडे'त्ति 'भारंडपक्खीव अप्पमत्ते' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निहिं लभेते इति तेनोपमेति । मू. (८७४) कुजर वसहे सीहे नगराया चेव सागरमखोभे।
चंदे सूरे कणगे वसुंधर चेव सुहुयहुए। वृ. 'कुंजरे'त्ति कुंजरोइव सोंडीरे' हस्तीवशूरः कषायादिरिपूनप्रति, ‘वसभे'त्ति 'वसभो इव जायथामे गौरिवोत्पन्नबलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, 'सीहेत्ति सीहोइव दुद्धरिसे' परीषहादिभिरनभिभवनीय इत्यर्थः, नगरायाचेवत्तिमंदरो इव अप्पकंपे' मेरुरिवानुकूलाधुपसगैरविचलितसत्त्वः, 'सागरमक्खोहि'त्ति मकारोऽलाक्षणिकः सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रंच 'सागरोइव गंभीरे हर्षशोकादिभिरक्षोभितत्वादिति, 'चंदे'त्ति 'चंदे इव सोमलेसे' अनुपतापकारिपरिणामः, 'सूरे'त्ति सूरे इवदित्ततेए' दीप्ततेजा द्रव्यतः शरीरदीत्या भावतो ज्ञानेन, 'कणगे'त्ति 'जच्चकणगंपिवजायरूवेजातं-लब्ध रूपं-स्वरूपं रागादिकुद्रव्यविरहाद्येन स तथा, 'वसुंधराचेच'त्ति 'वसुंधराइवसव्वफासविसहे स्पर्शाः-शीतोष्णादयोऽनुकूलेतराः, 'सुहुयहुए'त्ति व्याख्यातमेवेति.।
(८७५) नत्थिणं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधेचउब्विहे पं० तं० - अंडण या पोयएइ चा उग्गहेइ वा पग्गहिएइ, वा जेणं जं णं दिसं इच्छइ तंणं तंणं दिसं अपडिबद्धे सुचिभूए लहुभूएअणप्पगंथे संजमेणंअप्पाणं भावेमाणे विहरिस्सइ, तस्सणंभगवंतस्स अनुत्तरेणं नाणेणं अनुत्तरेणं दंसणेणं अनुवचरिएणं एवं आलएणं विहारेणं अज्जवे मद्दवे लाधवे खंती मुत्ती गुत्ती सच्च संजमतवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणंभावेमाणस्स झाणंतरियाए वट्टमाणस्स अनंते अनुत्तरे निव्वाधाए जाव केवलवरनाणदंसणे समुप्पजिहिंति।
तए णं से भगवं अरह जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगई गति ठियं चयणं उववायं तकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bf93b9887eb20d08335340abf6e3826d1d15aa1d3967825bfd61f907dafe9a8f.jpg)
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596